Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीआगमीय
आचारांगस्य
सूक्तावली
भृज्यन्ते ज्वलदम्बरीषहुतभुगज्वालाभिराराविणो, दीप्ता- ! तितापितेषु । आर्या ! नस्तदिह विचार्य संगिरन्तु, झारनिमेषु वज्रभवनेष्वङ्गारकेषत्थिताः । दह्यन्ते विकृतो- । यत् सौख्यं किमपि निवेदनीयमस्ति ॥ (२३७)
बाहुबदनाः क्रन्दन्त आर्त्तस्वनाः, पश्यन्त कृपणा ८३ दुर्बलान्यविनयवन्ति चेन्द्रियाणि, अचिन्त्या मोहशक्तिः, विशो विशरणाखाणाय को नो भवेत?॥ (२३६) विचित्रा कर्मपरिणतिः किं न कुर्यादिति, उक्तश्च८२ क्षुत्तहिमात्युष्णभयाहितानां, पराभियोगव्यसनातुराणाम्। कम्माणि गूणं घणचिकणाई गरुयाई वारसाराई।
अहो तिरश्चामतिदुःखितानां, सुखानुषङ्गाः किल वार्त्त- । णाणट्ठिअंपि पुरिसं पंथाओ उप्पहं णिति ॥ (२४७) मेतत् ॥
(२३७)/ ८४ कह नाम सो तवोकम्मपंडिओ जो न निघुजुत्तप्पा। दुःखं स्त्रीकुक्षिमध्ये प्रथम मिह भवे गर्भवासे नराणां, । लहु वित्तीपरिक्खेबं वच्चइ जेमंतओ चिव? ॥ बालत्वे चापि दुःख मललुलिततनु स्त्रीपयःपानमिश्रम् ।। |८५ आहारेण विरहिओ अप्पाहारो य संवरनिमित्त । तारुण्ये चापि दुःखं भवति विरह वृद्धभावोऽप्यसारा, हासंतो हासंतो एवाहारं निरंभिजा॥ (२६४) संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति ८६ एगे अहमंसि, न मे अस्थि कोई, न याहमवि कस्सवि। किञ्चित् ॥
८७ से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे बाल्यात्प्रभृति च रोगैर्दयोऽभिभवश्च यावदिह मृत्युः। नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा शोकवियोगायोगैर्दुर्गतदोषश्च नेकविधैः॥
आसाएमाणे, दाहिणाओ हणुयाओ वाम हणुयं नो । क्षुत्तइहिमोष्णानिलशीतदाहदारियशोकप्रियविप्रयोगैः । संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं दीर्भाग्यमौानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः॥ आगमेमाणे तवे से अभिसमन्नागए भवइ। (२८३) देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदना- ८८ तित्थयरो चउनाणी सुरमहिओ सिज्झियध्वय धुवम्मि ।
BREBERRIEWANUARBIEB8
॥२५॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76