Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री
आगमीयसूक्तावली
॥३५||
प्रश्नव्याकरणप्रज्ञापना जंबूद्वीपप्रज्ञप्तीनां सूक्तानि
B8%ESH BhoFEV338
२९ व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम्
अथ प्रज्ञापनासूक्तानि तजन्यपुण्यसंभारसंयोगाद् गुरुरुच्यते ॥
१जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । ३० एकतश्चतुरो वेदाः, बह्मचर्य च एकतः।
अभवन्नूनं सत्वा जन्मजराव्याधिपरिहीणाः ॥ एकतः सर्वपापानि, मद्यं मांसं च एकतः॥
२ प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । ३१ नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहि ।
यदुपास्तिवशानिरुपममश्नुचते ब्रह्म तनुभाजः ॥
३ जयति नमदमरमुकुटप्रतिविम्बच्छाविहितबहुरूपः । . मोत्तुं मेहुण भावं ण तं विणा रागदोसेहिं ॥ (१३३)
उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ॥ ३२ देवदाणवगंधवा, जवखरक्खस्स किंनरा।
अथ जंबूद्वीपप्रज्ञप्तिसूक्तानि बंभचारि नमसात, दुकर ज कारात त॥ (१२७) | १ सर्वज्ञोक्तोपदेशेन, यः सत्यानामनुग्रहम् । ३३ दानानां साध्येऽभयदानमिव प्रवरमिदं, तत्र दानानि- । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥
ज्ञानपिग्रहाभयदानभेदात् त्रीणि ॥ (१३५) | २ सम्यग्भावपरिज्ञानाद्विरता भवतो जनाः । ३४ लकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि । क्रियासक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥ (३)
हि, प्रकटितसर्थशास्त्रतत्त्वोऽपि हि वेदविशारदोऽपि |३ वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते । (१२३) हि । मुनिरपि वियति विततनानामृतविभ्रमदशकोऽपि | ४ सव्यपाणिगतमप्यपसव्यप्रापणावधि न देवविलम्बः । हि, स्फुटमिह जगति तदपि न स कोऽपि हि यदि न ध्रुवत्वनियमः किल लक्ष्म्यास्तद्विलम्वनविधी न विवेकः॥ नाक्षाणि रक्षति ॥
(१३७) | ५ अविलम्बितदानगुणात् समुज्ज्वलं मानवो यशो लभते ।
॥३५॥

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76