Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 38
________________ श्री आगमीय सूक्तावली जंबूद्वीपप्रज्ञप्तिबृहत्कल्पयोः ॥३६॥ सूक्तानि TARATE NEAANEARRINETIRE प्रथमं प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥ (१८७) | मग्गप्पभावणाए जइधम्मकहा अतो पढमं ॥ १८९-१-११) ६ यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता ५ जहणा(पहा उत्तिण्णगओ बहुअतरं रेणुयं छुभर अंगे । पतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च | सुट्ठवि उज्जममाणो तह अण्णाणी मलं चिणा॥ १८९-२-१५ युज्यन्ते, कदाचिद्भदमप्युपयान्तीति, तच्च वक्ष्यमाणज्ये- ६ सज्झायं जाणतो पंचेंदियसंवुडो तिगुत्तो य। ष्ठासूत्रेण सह विरोधीति न प्रमाणम् । ४९ होइ य इक्करगमणो विणएण समाहिओ साहू ॥ १९२-१-१४ ७ आषाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्तमिति ७ आयहियमजाणतो मुज्झइ मूढो समादिअति कम्मं । वदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य - कम्मेण तेण जंतू परिंति भवसागरमणंतं ॥ १९२-१-८ सम्भवादिति । ४९८/८ नाणेण सब्वभावा नजंते जे जहिं जिणक्खाया। अथ बृहत्कल्पसूक्तानि ___ नाणी चरित्तगुत्तो भावेण उ संवरो होइ ॥ १९२-२-३ | सं प्रथमे खंडे |९ जह२ सुयमोगाहइ अइसयरसपसरसंजुयमपुवं । १ प्रमाणानि प्रमाणस्थे, रक्षणीयानि यत्नतः । तह२ पल्हाद मुणी नवरसंवेगसद्धाभो ॥ १९२-२-५ | विषीदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः॥ १६६-२-१० | १० णाणाणत्तीऍ पुणो दसणतवनियमसंजमे ठिच्चा । २ नच्चा नरवणो सत्तसारबुद्धी परिकमविसेसे। विहर विसुज्झमाणो जावज्जीवंपि निकंपो ॥ १९२-२-१० __ भावेण परिक्खेतं तेण तमन्ने परिहरंति ॥ १८६-१-१२ | ११ बारसविहम्मिवि तवे सभितरबाहिरे कुसलदि?। ३ संसारदुक्खमहणो विवोहओ भवियपुंडरीयाणं । नवि अस्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ १९२-२-१३ धम्मो जिणपन्नत्तो पगप्पजइणा कहेयब्वो ॥ १८८-१-३ | १२ जं अन्नाणीकम खवेद बहुयाहिं वासकोडीहिं। ४ तित्थाणुसज्जणाए आयहियाए परं समुद्धरति । । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेण ॥ १९३-१-४ ॥३६॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76