Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 36
________________ 3222222 5 5 ho श्री आगमीय - सूक्तावली आ श्री ॥३४॥ ग मो द्धा र सं १५ यच्चेह लोकेऽधपरे नराणामुत्पद्यते दुःखम सह्यवेगम् । विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः ॥ १६ रसा पगामं न निसेवियब्वा, पायं रसा दित्तिकरा हवंति । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं तु पक्खी ॥ १७ प्रशान्त वाहिचित्तस्य, संभवन्त्यखिलाः क्रियाः । मैथुनव्यतिरेकिण्यो, यद्विरागं न मैथुनम् ॥ १८ दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमल्लता पल्लवा नाशेप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ १९. निकडकडक्खकडप्पहारनिभिन्नजोगसन्नाहा । महरिसिजोहा जुवईण जंति सेवं विगयमोहा || २० ये रामरावणादीनां सङ्ग्रामा प्रस्तमानवाः । श्रूयन्ते स्त्रीनिमित्तेन तेषु कामो निबन्धनम् ॥ २१ दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु निय मादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्क्तिरिवाम्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ २२ जइ गणी [जइ मोणी जर मुंडी वक्कली तवस्सी वा । पत्थतो अ अभं बंभावि न रोयए मज्झं ॥ २३ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा | आवडिय पेल्लिया मंतिओऽवि जइ न कुणइ अकजं ॥] (६७) २४ परदारानिवृत्तानामिहा कीर्तिर्विडम्बना । परत्र दुर्गतिप्राप्तिदर्भाग्यं पण्डता तथा ॥ २५ रसे - तीमनाssरनालादौ जाता रसजाः । २६ भीयाणविव- सरणं पक्खीणंपिव गमणं तिसियाणंपिव सलिलं खुहियापिव असणं समुद्दमज्झेव पोतवहणं चउपयार्णव आसमपथं दुहट्टियाणं च ओसहिवलं अडवझे विसत्थगमणं । (९९) (८६) (९०) २७ सत्येनाग्निर्भवेच्छीतो, गाधं दत्तेऽस्तु सत्यतः । नासिछिनत्ति सत्येन सत्याद्रज्जूयते फणी ॥ २८ प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतिपदमिमामर्थयति च । सुराः सत्याद्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्याद्व्रतमभिमतं नास्ति भुवने ॥ (११५) 322222255 र सं भा गः प्रश्नव्याक रणस्य सूक्तानि ॥३४॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76