Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री आगमीय सूक्तावली
प्रश्नव्याकरणस्य
सूक्तानि
E
अथ प्रश्नव्याकरणसूक्तानि
पावेद वेमणस्सं दुक्खाणि अ अत्तदोसेणं ॥ १ पंचविहो पण्णत्तो जिणेहि इह अण्हओ अणादीओ। ८ कृशः काणः खाः श्रवणरहितः पुच्छविकला, क्षुधाक्षामो हिंसामोसमदत्तं अध्वंभपरिग्गहंचेव ॥ . (४)
जीर्णः पिठरककपालार्पितगलः। व्रणः पूयक्लिनः २ जारिसओ जनामा जह य कओ जारिसं फलं देति ।
कृमिकुलचितरावृततनुः, शुनीमन्वेति श्वा हतमपि च जेवि व करेंति पावा पाणवहं तं निसामेह ॥
हन्त्येव मदनः ॥ ३ नवि किंचि अणुनायं पडिसिद्धं वावि जिणवरिंदेहिं ।
|९ तिब्वकसाओ बहुमोहपरिणओ रागदोसखंजुत्तो ।
बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥ मोत्तुं मेहुणमेगं न जं मिणा रागदोसेहिं ॥
९० अरिहंतसिद्धचेइअतवसुअगुरुसाहुसंघपडणीओ। ४ हरिहरहिरण्यगर्मप्रमुख भुवने न कोऽप्यसौ सूरः।
बंधति दसणमोहं अणंतसंसारिओ जेणं ॥ कुसुमावशिखस्य विशिखान् अस्खलयत् या जनादन्यः ॥ | ११ संजइचउत्थभंगे चेहयदब्बे य पक्ष्यणुडाहे । ५ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ लजां तावद्विधत्ते विनयमपि समालम्बते तावदेव । १२ नामाऽपि स्त्रीति संहादि, विकरोत्येव मानसम् । भूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण पते,
किं पुनदर्शनं तस्या, विलासोल्लासितभ्रवः ॥ यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ १३ सवेऽनर्था विधीयन्ते, नरैरर्थकलालसैः। ६ किं किं ण कुणइ किं किं न भासए चितएऽवियन किं किं? | अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः॥ परिसो विसयासत्तो विहलंघलिउव्व मज्जेण ॥
१४ काम ! जानामि ते रूपं, सङ्कल्पारिकल जायसे । जो सेवा किं लहई (थामं हारेर दुब्बलो होइ। । न त्वां सङ्कल्पयिष्यामि, ततो मे न भविष्यसि ॥
E_H__
ििसधाण
FE_FREE thREEV3338
_FEVR888888888

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76