Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 35
________________ श्री आगमीय सूक्तावली प्रश्नव्याकरणस्य सूक्तानि E अथ प्रश्नव्याकरणसूक्तानि पावेद वेमणस्सं दुक्खाणि अ अत्तदोसेणं ॥ १ पंचविहो पण्णत्तो जिणेहि इह अण्हओ अणादीओ। ८ कृशः काणः खाः श्रवणरहितः पुच्छविकला, क्षुधाक्षामो हिंसामोसमदत्तं अध्वंभपरिग्गहंचेव ॥ . (४) जीर्णः पिठरककपालार्पितगलः। व्रणः पूयक्लिनः २ जारिसओ जनामा जह य कओ जारिसं फलं देति । कृमिकुलचितरावृततनुः, शुनीमन्वेति श्वा हतमपि च जेवि व करेंति पावा पाणवहं तं निसामेह ॥ हन्त्येव मदनः ॥ ३ नवि किंचि अणुनायं पडिसिद्धं वावि जिणवरिंदेहिं । |९ तिब्वकसाओ बहुमोहपरिणओ रागदोसखंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥ मोत्तुं मेहुणमेगं न जं मिणा रागदोसेहिं ॥ ९० अरिहंतसिद्धचेइअतवसुअगुरुसाहुसंघपडणीओ। ४ हरिहरहिरण्यगर्मप्रमुख भुवने न कोऽप्यसौ सूरः। बंधति दसणमोहं अणंतसंसारिओ जेणं ॥ कुसुमावशिखस्य विशिखान् अस्खलयत् या जनादन्यः ॥ | ११ संजइचउत्थभंगे चेहयदब्बे य पक्ष्यणुडाहे । ५ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ लजां तावद्विधत्ते विनयमपि समालम्बते तावदेव । १२ नामाऽपि स्त्रीति संहादि, विकरोत्येव मानसम् । भूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण पते, किं पुनदर्शनं तस्या, विलासोल्लासितभ्रवः ॥ यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ १३ सवेऽनर्था विधीयन्ते, नरैरर्थकलालसैः। ६ किं किं ण कुणइ किं किं न भासए चितएऽवियन किं किं? | अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः॥ परिसो विसयासत्तो विहलंघलिउव्व मज्जेण ॥ १४ काम ! जानामि ते रूपं, सङ्कल्पारिकल जायसे । जो सेवा किं लहई (थामं हारेर दुब्बलो होइ। । न त्वां सङ्कल्पयिष्यामि, ततो मे न भविष्यसि ॥ E_H__ ििसधाण FE_FREE thREEV3338 _FEVR888888888

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76