Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीआगमीय -
सूक्तावली
॥२७॥
ग
प्र
cho
भा
गः
अथ सूत्रकृतांगसूक्तानि
१ उवसग्गभीरुणो श्रीवसस्स णरएसु होज उववाओ । एव महप्पा वीरो जयमाह तहा जपज्जाह ॥
२ अयि हु भारियकम्मा नियमा उक्कस्स निरयदितिगामी तेऽवि हु जिणोवदेसेण तेणेव भवेण सिज्यंति ॥ अथ स्थानांगसुक्तानि
(८)
।
(३०२)
(१)
१ श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽन्यशास्त्रदृष्टं करोम्यहं विवरणं किञ्चित् ॥ २ स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो, नैव सात्यमिति ॥
(१३)
नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥
(१३)
३ पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥
(२६)
तप्पजायविणासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयत्रो पयत्तेणं ॥ ४ छट्टाणा सव्वजीवाणं णो सुलभाई भवंति, तं०- माणुस्सर भवे १ आयरिए खित्ते जम्मं२ सुकुले पच्चायाती३ केवलिपन्नत्तस्स धम्मस्स सवणता४ सुयस्स वा सद्दहणता५ सहितस्स वा पतितस्स वा रोइतस्स वा सम्मं कारणं फासणया ६ । (३५५)
. (३६०)
५ आहारत्यागिनो हि ब्रह्मचर्ये सुरक्षितं स्यादिति । अथ भगवतीसूक्तानि
१ ममं धम्मायरिप धम्मोवदेसर गोसाले मंखलिपुत्ते उत्पन्ननाणदंसणधरे जाव सव्वन्नू सव्वदरिसी । २ आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते संगारं कुव्वंति । १३ गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएड २ आजीविए थेरे सहावे आ० २ एवं वयासी तुज्शे णं देवाणुप्पिया ! मम कालगयं जाणेत्ता सुरभिणा
(६८१)
323832222
सूत्रकृतांगस्थानांगश्री भगवतीनां सुक्तानि
आ
scho
८
||२७||

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76