Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
आगमीयसूक्तावला
आचारांगस्य सूक्तानि
॥२३॥
कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥
न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि य । सोऽपिः पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः ।
कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति ॥ (१८३) एकः पञ्चसु रक्त प्रयाति भस्मान्ततामबुधः॥ (१५३) | नश्यति नौति याति. वितनोति करोति रसायनक्रियाम , ६५ रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् ।
चरति गुरुवतानि विवराण्यपि विशति विशेषकातरः । जन्मावर्ते जगत् क्षिप्त, प्रमादाद् भ्राम्यते. भृशम् ॥ (१५४)| तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, ६६ यथेष्टविषयाः सातमनिष्टा इतरत्तव। . .
तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥ (१८४) अन्यत्रापि विदित्वैवं न कुर्यादप्रियं जने॥ (१५९) ७१ संसार एवायमनर्थसारः कः कस्य कोऽत्र स्वजनः परो ६७ कुण माणोऽपि निवित्तिं परिच्चयंतोऽवि सयणधणभोए । वा? । सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न दितोऽवि दुहस्स उरं मिच्छदिट्ठी न सिज्झइ उ.॥
भवन्ति भूयः ॥ ६८ सम्मत्तुपत्ती सावए य विरए. .अणंतकम्यसे ।
विचिन्त्यमेतद् भवताऽहमेको, न मेऽस्ति कश्चित् पुरतो दसणमोहक्खए उवसामन्ते य उबसंते ॥ ...
न पश्चात् । स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरखवए य खीणमोहे जिणे अं सेढी भवे असंखिज्जा। . स्तादहमेव पश्चात् ॥
तविवरीओ कालो संख्रिजगुणाइ सेढीप ॥ .. .(१७७) सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । .. ६९ आहारउवहिपूआइडीसु य गारवेसु कइतवियं ।
न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ एमेव वारसविहे तवंमिन हु कइतवे समणो ॥ (१७८)। एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । ७० वदति यदीह कश्चिदनुसंततसुखपरिभोगलालितः ।। जायते म्रियते चैक, एको याति भवान्तरम् ॥ (१९१)
प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः। - ७२ क्षितितुलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो
॥२३॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76