Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
आचारांगस्य सूक्तानि
श्रीआगमीयसूक्तावला ॥२१॥
४३ इणमेव नावखंति, जे जणा धुवचारिणो । जाई
मरणं परिनाय, चरे संकमणे दढे ॥ नत्थि कालस्स णागमो, सब्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सब्बेसि जाधियं पियं, तं परिगिज्झ दुपयं चउपयं अभिजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा से तत्थ गड्डिए चिट्ठा भोअणाप, तओ स एगया विविहं परिसिढे संभूयं महोवगरणं भवर, तंपि से एगया दायाया वा विभयंति, अदत्तहारो वा से अवहरंति, रायाणो वा से बिलपंति, नस्सर वा से विणस्सा वा से, अगारदाहेण वा से डज्झइ, इय से परस्सऽट्टाए कराई कम्माई वाले पकुब्वमाणे तेण दुक्षेण संमूढे विप्परियासमुवेद, मुणिणा हु एयं पबेइयं, अणोहंतरा पए नो य ओहंतरित्तए, अतीरंगमा पए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिजं च आयाय तंमि ठाणे न चिटुइ, वितह पप्पऽखेयन्ने तंमि
ठाणमि चिट्ठइ।
(१२१) | ४४ सन्दिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः।
यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥ ४५ शिशुमशिशु कठोरमकठोरमपण्डितमपि च पण्डितं,
धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रकाशमवलीनमचेतनमथ सचेतनं, निशिदिव
सेऽपि सान्ध्यसमयेऽपि विनश्य(नाशय)ति कोऽपि कथमपि ॥ ४६ रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई।।
मग्गा सरीरमहणो रोगी जीए च्चिय कयस्थो ॥ (१२२) ४७ कृमिकुलचित्तं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरु
पमरसप्रीत्या खादन्नरास्थिनिरामिषम् । सुरपतिमपि वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति
क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ |४८ रागद्वेषाभिभूतत्वात्कार्याकार्यपराङ्मुखः। | एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ (१२३) |४९ उप्तो यः स्वत एव मोहसलिलो जन्माऽऽलवालोऽशुभो, | रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया । रोगैरङ्क
838380PAAAAA3888
॥२१॥

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76