Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
आचारांगस्य सूक्तानि
आगमीय. । सूक्तावला ॥१९॥
समीरणाच्चवलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥ (१०३) च तत्र गुणोऽस्ति ते ॥ १४ गात्रं सङ्कचितं गतिविगलिता दन्ताश्च नाशं गताः, दृष्टिभ्र | २१ तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः।
श्यति रूपमेव हसते वकत्रं च लालायते । वाक्यं नैव करोति | तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः स्थातुम् ॥ बान्धवजनः पत्नीन शुषते, धिकष्टं जरयाऽभिभूतपुरुषं | २२ अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्ति पुत्रोऽप्यवज्ञायते॥ .
(१०६)। दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति १५ न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः१।। हि महन् मोक्षमार्गकतानं, नाल्पस्कन्धे विटपिनि कष
अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥ त्यंशभित्तिं गजेन्द्र: ॥ १६ जं जं करेइ तं तं न सोहए जोवणे अतिकंते । २३ अशानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । पुरिसस्स महिलिया इव एक धम्म पमुत्तूर्ण ॥
__अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ | १७ सम्प्राप्य मानुषत्वं संसारासारतां च विशाय । २५ स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रः । हे जीव ! किं प्रमादान चेष्टसे शान्तये सततम ॥
नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ १८ नन पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । २५ इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया ।
मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ | मानुष्यं दुर्लभं प्राप्य, न युक्तं नापि शोषितम् ॥ (११३) १९ नइवेगसमं चवलं च जीवियं जोवणं च कुसुमसमं। |२६ धावेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं।
सोक्वं च ज अणिच्चं तिण्णिवि तुरमाणभोज्जाइं॥ (१०७)| मारेर बंधबंपि हु पुरिसो जो होइ धणलद्धो॥ २० सह कलेवर! दुःखमचिन्तयन् , स्ववशता हि पुनस्त- |२७ अडइ बहुं वहा भरं सहइ छुहं पावमायरह घिटो।
व दुर्लभा । बहुतरं च सहिष्यसि जीव हे!, परवशो न । कुलसीलजाइपच्चयधिइंच लोभद्दओ चयइ॥ (१९४)
॥१९॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76