Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 22
________________ श्रीआगमीयसूक्तावली ॥२०॥ आचारांगस्य सूक्तानि २८ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । ३६ जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥ २९ आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल | ३७ लोकद्वयव्यसनवद्विविदीपिताङ्गमन्धं समीक्ष्य कृपणं वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, परयष्ठिनेयम् । को नोद्विजेत भयकृजननादिवोग्रात्, कालः प्रयाति मरणावधिरेव पुंसाम् ॥ कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ॥ (१२०) ३० एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचार । ३८ धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवइत्याद्याशाग्रहग्रस्तः, कीडन्ति धनिनोऽथिभिः॥ (११५) वहारबाह्यः। किं जीवतीह बधिरो भुवि यस्य शब्दाः, ३१ सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ॥ उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ . | ३९ स्वकलत्रयालपुत्रकमधुरबच श्रवणबााकरणस्य । ३२ जइ सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं । बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य ॥ अवसेस. मयट्ठाणा परिहरिअव्वा पयत्तेणं ॥ ४० दुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम्। ३३ अवमानात्परिभ्रंशाद्धधबन्धधनक्षयात् । प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति ॥ प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥ ४१ काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने ३४ संते य अविम्हाउं असोइउं पंडिएण य असंते । जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्वसक्का हु दुमोवमिअं हिअएण हि धरंतेण ॥ मालेख्यकर्म लिखितोऽपि किमु स्वरूपः॥ (१२०) ३५ होऊण चक्कवट्टी पुहइबई विमलपंडरच्छत्तो। |४२ दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । सो चेव नाम भुजो अणाहसालालो होह ॥ (११८)। कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशा ॥ ॥२०॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76