Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 24
________________ श्रीआगमीय सूक्तावली आचारांगस्य सूक्तानि ॥२२॥ रितो विपत्कुसुमितः कर्मद्रमः साम्प्रतं, सोढा नो यदि ५६ मसटिरुहिरणहारुवणद्धकलमलयमेयमजासु । सम्यगेष फलितो दुःखैरधोगामिभिः ॥ | 'पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ ५० पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति | ५७ संचारिमजंतगलंतवञ्चमुत्तंतसेअपुण्णमि । नाशः कर्मणां संचितानाम् । इति सह गणयित्वा देहे हुजा किं रागकारणं असुइहेउम्मि ?॥ (१३७) यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः ५८ दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः ।। कुतस्त्यः ?॥ २६)| यदि ते न प्रियं दुःखं, प्रसङ्गास्तेषु न क्षमः ॥ (१३९) ५१ यल्लोके ब्रीहियवं, हिरण्यं पशवः स्त्रियः । 1५९ दुःखद्विद सुखलिप्सुमोहान्धत्वाददृष्टगुणदोषः। नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥ यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ (१४१) ५२ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । ६० विभव इति किं मदस्ते ? च्युतविभवः किं विषादमुपयासि ?। धावत्याक्रमितमसो परोऽपराण्हे निजच्छायाम् ॥ (१२८) करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ (१४३) ५३ जरामरणदौर्गत्यव्याधयस्तावदासताम् । ६१ शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् ॥ (१३२)। येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः॥ (१४५) ५४ लभ्यते लभ्यते साधुः, साधुरेव न लभ्यते । ६२ सीउपहफाससुहदुहपरीसहकसायवेयसोयसहो । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारम् ॥१॥ (१३५) तुज समणो सया उज्जुओ य तवसंजमोवसमे ॥ (१५१) ५५ लज्जां गुणीघजननी जननीमिवार्यामत्यन्तशुद्धहृदया- | ६३ नातः परमहं मन्ये, जगतो दुःखकारणम् । मनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, | यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् । (१५२) सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ (१३५)। ६४ रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः। ॥२२॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76