Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 20
________________ श्री आगमीय सूक्तावली ॥१८॥ उत्तराध्ययः नाचारांगयोः सूक्तानि FFERVEhEE VERBER ८० जिणवयणे अणुरत्ता जिणवयणं जे करेंति भावेणं । ५जह सव्वपायवाणं भूमी' पट्ठियाई मूलाई । अमला असंकिलिट्ठा ते डंति परित्तसंसारी ॥ ___ इय कम्मपायवाणं संसारपइट्ठिया मूला ॥ ८१ बालमरणाणि बहुसो अकाममरणाणि चेव बहुयाणि। |६ अट्ठविहकम्मरुक्खा सचे ते मोहणिजमूलागा । मरिहंति ते वराया जिणवयणं जे न याति ॥ (७०८)| कामगुणमूलगं वा तम्मूलगं च संसारो ॥ अथाचारांगसूक्तानि ७ संसारस्स उ मूलं कम्मं तस्सवि हंति य कसाया । (९१) ८ पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । १ एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह | इति कृतमेमेशब्द पशुमिव मृत्युर्जनं हरति ॥ संवसतिद्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतो |९ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् । उन्धस्तस्यापमार्गचलने खलु कोऽपराधः ॥ (४१-११९)| कृमिक इव कोशकारः परिग्रहाइखमाप्नोति ॥ २ विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ। १० संसारं छेत्तुमणो कम्म उम्मूलए तदट्ठाए । __कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥ (८४) उम्मूलिज कसाया तम्हा उ चइज सयणाई ॥ ३ पंचसु कामगुणेसु य सद्दप्फरिसरसरूवगंधेसुं। ११ माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे। जस्स कसाया बट्टति मूलट्ठाणं तु संसारे ॥ (८९) अत्थंमि चेव गिद्धा जम्मणमरणाणि पावंति ॥ (१०१) ४ दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, |१२ स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति । । नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरकुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचि- समल्यमायोजितं,कियच्चिरमचवितं दशनसङ्कटे स्थास्यति॥ राशिषु प्रियतमागात्रेषु यन्मोदते ॥ १३ उच्छ्वासावधयः प्राणाः, स चोच्छ्वासः समीरणः । RRA AARE ॥१८॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76