Book Title: Agamiya Suktavalyadi
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 16
________________ श्री आगमीय सूक्तावली ॥१४॥ 222222 5 5 Who 2222222 श्री आ जोगं पश्ञ्चक्खामि, जंपिय मे इमं सरीरगं जाव एयंपि चरिमेहिं ऊसासनीसासेहिं वोसिरामिति । (३३१) ग (३३५) २० दुलहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा य विवागकम्मुणो, समयं गोयम मा पमायण ॥ मो २१ भवसिद्धिया उ जीवा सम्महिड़ी उ जं अहिजंति । तं सम्मसुरण सुर्य कम्मविहस्स सोहिकरं || २२ मिच्छद्दिट्टी जीवा अभव्वसिद्धी य जं अहिजंति । तं मिच्छसुरण सुयं कम्मादाणं च तं भणियं ॥ २३ अह चोहसहि ठाणेहिं, वहमाणो उ संजए । अविणीए बुच्चती सो उ, णिव्वाणं च ण गच्छ २४ अह पन्नरसहि ठाणेहिं सुविगीपत्ति वच्च । नीयावित्ती अचवले, अमाई अकुऊहले ॥ ० २५ भद्दपणेव होयं, पावइ भद्दाणि भओ । (३४३) ॥ (३४५) सविसो हम्म सप्पो, भेरुंडो तत्थ मुच्चर ॥ २६ सव्वं विलवियं गीयं सव्यं नहं विडंवणा । सत्रे आभरणा भारा, सधे कामा दुहावहा ॥ २७ बालाभिरामेसु दुहाघहेसु, न तं सुहं कामगुणेसु रायं ! | सं (४३०) (४३१) वित्तकामांण तबोधणाणं, अं भिक्खुणं सीलगुणे रयाणं (३८६) २८ जाणमाणोऽवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९ सव्यं जगं जर तुहं सव्वं वावि धणं भवें । सव्वंपि ते अपजत्तं, नेव ताणाय तं तव ॥ ३० देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । भयारिं नमसंति, दुक्करं जे करंति तं ॥ ३१ नाणी संजमसहिओ नायव्य भावओ समणो । ३२ अभयं तुज्झ नरवई ! जलबुब्बुअसंनिभे अ माणुस्से । किं हिंसाइ पसजसि जाणंतो अप्पणो दुक्खं ? ३३ सव्वमिणं चइऊणं अवसस्स जया य होइ गंतव्यं । किं भोगे पसजसि ? किंपागफलोवमनिभेसुं ॥ ३४ अम्मताय ! मए भोगा, भुत्ता बिसफलोबमा । पच्छा कडुयविवागा, अणुबंधदुहावहा ॥ ३५४ ३५ इमं सरीरं अणिच्चं, असुरं असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥ ३६ असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा व चश्यब्वे, फेणबुब्बुयसंनिभे ॥ (४४१) (४४२) (३९०) श्री आ (४०८) ग 3222255 4 who 23232223232 (४५३) मो उत्तराध्यय नस्य सूक्तानि ॥१४॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76