Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् अनुभवस्य एकत्यव्यवस्थापन स चानुभव एक एव भेदे प्रमाणाभावातू। अभेदे च प्रत्यक्षानुमितानुभवेऽध्वनुभवानुगतबुडेर्मानत्वात् // ... स्यादेतत्-अनुगतबुद्धिर्जातिविषया न व्यक्तिविषया, अनुगतप्रमात्वात्, घटानुगतप्रमावत् / अत एव जलभाजनादिप्रति. विम्बितचन्द्रानुगतबुडौ न व्यभिचारः। घटानुभवो न भवति पटानुभव इति स्वरूपतो भेदप्रतीतेः। देवदत्तो ऽनुभवति न न यज्ञदत्त इत्याद्याश्रयभेदप्रतीतेश्च / न चानुभदो न स्वसमान - अनुगत बुद्धेरनुगतधर्मविषयत्वनियमाद्वयक्तिभेदो वक्तव्य इति चोदयतिस्यादेतदिति / अनुगबुद्धौ पूर्वपक्षः __ साध्यान्तरभिप्रायेण व्यक्तिमात्रविषयत्वं निराकरोति-न व्यक्तिविषयेति / हेतुगतप्रमापदव्यावर्त्यमाह-अत एवेति / एकचन्द्रव्यक्तरेवानेकचन्द्रत्वेन प्रतीतेस्तदनुगतानुभवस्याप्रमात्वान्न तत्र व्यभिचार इत्यर्थः / घटानुगतबुद्धौ प्रामाणिकभेदवव्यक्तिविषयत्वमुपाधिरित्याशङ्कय साधनव्यापकत्वमाह-घटानुभव इति / सर्वानुभवस्यैकत्वे युगपदाश्रयभेदेन विधिनिषेधानुपपत्तिरित्यभिप्रेत्याह- देवदत्तो ऽनुभवतीति / प्रतिपक्षपराहतिमाशङ्कय निराकरोति-न चानुभव इति / घटतद्रपावृत्तिस्ववाचकाखण्डशब्दप्रवृत्तिनिमित्तवत्प्रतियोगिकस्वसमानसत्ताकतादात्म्यविरोधिभेदरहित इति साध्यार्थः / आकाशानुभवयोः स्ववाचकद्रव्यगुणशब्दप्रवृत्ति निमित्तद्रव्यत्वगुणत्ववद् घटतद्रपप्रतियोगिकतादात्म्य विरोधितद्धेदवत्त्वेन साध्यवैकल्य बाधपरिहाराय घटत पावृत्तीत्युक्तम् / कर्मशब्दप्रवृत्तिनिमित्तकर्मत्ववत्प्रतियोगिकभेदवत्वेनोक्तदोषपरिहारार्थ स्ववाचकेत्युक्तम् / एतदनुभवशब्दप्रवृत्तिनिमित्तैस्तदनुभवत्व वदेतत्प्रतियोगिक भेदाभास्यैतस्मिन्नन्यैरप्यङ्गीकारात्सिद्धसाधनतापरिहारायाखण्डपदम् / सिद्धान्ते ऽनुभवशब्दप्रवृत्तिनिमित्तानुभवत्वाधिकरणानुभवप्रतियोगिककल्पितभेदस्य पक्षेऽङ्गीकाराद्वाधपरिहारायोक्तधर्मवत्प्रतियोगिकता-द्रात्म्यविरोधीत्युक्तम् / स्वसिद्धान्ते ऽनुभवस्यानुभवान्तरतादात्म्यविरोधिभेदानङ्गीकारान्न वा बाधः / तर्हि परमते ऽप्यनुभवान्तर प्रतियोगिककल्पिततादात्म्यविरोधिभेदाभावात्सिद्धसाधनं स्यात्तन्निवृत्तये स्वसमानसत्ताकेत्युक्तम् / परमते ऽनुभवस्यानुभवत्व वदनुभवान्तरप्रतियोगिकसमानसत्तक्तादात्म्यविरोधितद्भेदवत्वाङ्गीकारान्न सिद्धसाधनमित्यर्थः / उपाधिपरामर्शमन्तरेण तद्भेदवत्वेनाप्रमीयमाणत्वादिति हेत्वर्थः। तथा च परमते कथमपि स्वप्रतियोगिकभेदस्याकाशे ऽभावेन साधन. वैकल्यशङ्का निरस्ता / परमते पक्षे ऽसिद्धिपरिहारार्थमुपाधिपरामर्शमन्तरेणेत्युक्तम् /

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298