Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 230
________________ प्रथमः परिच्छेदः 206 जक्षत् क्रोउन्नित्यादिस्तु ब्रह्मस्वरूपप्राप्तस्यानवाप्तकामाभावादसंभावितार्थतया च स्तुतिः निखिलानन्दप्राप्तिपरा वा / अन्यथा “यत्र हि दैतमिव भवति तदितर इतरं पश्यतीत्यविद्यावस्थायामेव दर्शनादिविशेषप्रतिपादनस्य सर्वमात्मैवाभूतत्केन कं पश्ये दित्याविमुक्त्यवस्थायां सकलविशेषनिषेधस्य चायोगात् / एतेनात्मनोऽकर्तृत्वेऽनात्मनोऽपि तन्नेति काण्डवयं निरधिकारादप्रमाणमिति प्रत्युक्तम् / आत्मन एवारोपितमुख्यकर्तृत्वाभ्युपगमात् / तथा च पारमर्ष सूत्रद्वयं "कर्ता शास्त्रार्थवत्त्वात्" "यथा च तक्षोभयथा" इति / न चैवं मोक्षोऽपि स्वर्गवमृषा स्यादारोपितकर्तृजन्यत्वादिति वाच्यम् / मोक्षस्यनित्यात्मस्वरूपतया स्वर्गवन्मिध्याकर्तीजन्यत्वात् / परित इति / पञ्चममप्यन्यथयति-जक्षदिति / मुक्तस्य शरीरेन्द्रियादेरभावाद्धक्षणाद्ययोगादपीयं स्तुतिरित्याह-असंभावितेति / सर्वविषयाभिव्यङग्यानन्दाभिव्यक्तिपरा वेयं श्रुतिरित्याह-निखिलेति / मुक्त्यवस्थायामपि शरीरेन्द्रियादिपूर्वकविषय. भोगमङ्गीकुर्वाणं विषयलम्पटमर्वाचीनं प्रत्याह-अन्यथेति / मिथ्याकर्तृत्वस्यैवाऽsमोक्षमनुवर्तमानस्य भोगापवर्गादिव्यवस्थापकत्वात्तत्पारमार्थिकत्वत्य अतिप्रामाण्यानुपयोगात्परोक्तं चोद्यान्तरं निरस्तमित्याह-एतेनेति / उक्तमर्थबादरायणाचाय्यसूत्रसंमत्या द्रढ़यति-तथा चेति / आत्मनो मिथ्याकत्वमप्यनङ्गीकुर्वाणं सांख्यं प्रति विधिनिषेधादिशास्त्राप्रामाण्यप्रसङ्गादिन्यायैः प्रथमं कतृत्वमात्रं निर्णयामास-"कर्ता शास्त्रार्थवत्त्वात्" इति। पुनश्च वैशेषिकादिमतानुसारेण तत्कर्तृत्वं पारमार्थिकमित्याशङ्कयाह-यथा च तक्षोभयथेति / तक्ष्णो यथा वास्यादीतरकारकसमवधानप्रयुक्तं कर्तृत्वं, तदसमवधाने तु स्वाभाविकमकर्तृत्वमेव, तथाऽऽत्मनोऽपि शरीरेन्द्रियादिसमवधानप्रयुक्त कर्तृत्वं तदभिमानाभाववदशायां स्वाभाविकमकर्तृत्वमेवेति नास्य कर्तृत्वं स्वामाविकमित्यर्थः। ननु श्रवणादि कर्तृत्वादेरपि मिथ्यात्वे तज्जन्यमोक्षस्यापि तथात्वापातेन स्वर्गवन्मुमुक्ष्वभिलषितत्वानुपपत्तेरपुरुषार्थते. त्याशङ्कय तस्य मिथ्याकर्तृजन्यत्वमेवासिद्धमिति दूषयति-न चैवमिति / मोक्षस्य नित्यब्रह्मात्मस्वरूपत्वे श्रवणादेः पुरुषार्थांपर्यवसायित्वेन तद्विधानमनर्थकं स्यादिति चोदयति-नन्वेवमिति / 27

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298