Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 260
________________ प्रथमः परिच्छेदः 239 नन्वावतत्वानावतत्वयोधर्मभेद एव प्रयोजको, न तु धर्मिभेदोऽपीति चेन्न। सुखैकरसे भवदभिमतात्मनि धर्मभेदे प्रमाणाभावात् / ज्ञानत्वादीनां वत्तिप्रतिबिम्बितात्मधर्मत्वेन केवलात्मन्यसत्वात् / सुखाकारान्तःकरणवत्तेरविद्यानिवर्तकत्वाभावाच्च / न च विषयसम्बन्धदशायां सुखविशेष एव नेति वाच्यम् / अनुभवविरोधात्, विषयानुपादानप्रसङ्गाच्च इति चेत् / सुखात्मनोभेंदशङ्कासमाधिः - तत्र किं सुखस्यावतत्वाच्चैतन्याद् भेदः प्रतिपिपादयि. षितः, किं वा चैतन्यस्यावरणमाहोस्वित्सुखस्यानावरणम् ? / न सर्वथापि / 'नास्ति' 'न प्रकाशत' इति व्यवहारयोग्यत्वं यात्मन आवृतत्वं, तदभावोऽनावतत्वम् / ततश्चैकस्मिनप्यानन्दो नास्ति, न प्रकाशते इति व्यवहारानुभवात् तद्योग्यत्वमस्तीत्यानन्दरूपेमावतत्वम् / अहमर्थरूपं चैतन्यं नास्ति, न प्रकाशते इति व्यवहारानुभवाभावेन न तद्योग्यतेति चैतन्यरूपेणानावतत्वम् / एकार्थकव्यवहारभेदश्च वाच्यभेदादुपपन्नः। तस्मादेकमेव निरंशं दृष्टान्तवैपम्येण परिहरति-न सुखैकरस इति / एकरसेऽप्यात्मन्यवास्तवा ज्ञानत्यादिधर्माः सन्तीत्याशङ्कय तेषामप्यावरणपूर्वकवृत्तितादात्म्याध्यासद्वाराssत्मधर्मत्वात्केवलात्मन्यावरणस्यैवायोगादित्य भिप्रेत्याह-ज्ञानत्वादीनामिति / अङ्गीकृत्याप्यावरणं सुखाकारवृत्तेस्तन्निवत्तकत्वं दूषयति-सुखाकारेति / प्रामाणिकसाक्षात्कारस्यैव तन्निवर्तकत्वादिति भावः / कालविशेषे सुखविशेषानुभवो नास्ती. त्याशङ्कयाह -न चेति / उक्तानुपपत्तिपरिहाराय पूर्वपक्ष्याशयं विकल्पयति--तत्र किमिति / चैतन्यादनावृतादिति शेषः / चैतन्यस्येति / आवृतसुखाभेदादित्यर्थः / सुखस्येति / अनावृतचैतन्याभेदादित्यर्थः / ज्ञानानन्दपदयोर्वाच्यभेदेनापर्यायत्वा. भिधानात्तद्घटिताभिन्नचिदानन्दादिव्यवहारोऽपि भिद्यते / तथा चैकव्यवहार. योग्यस्यापीतरव्यवहारयोग्यत्व संभवात्तदात्मकावरणानावरणयोरेकत्राप्युपपत्तेन कोऽपि पक्षः साधयितुं शक्यते इत्यभिप्रेत्याह-न सर्वथेति / एकस्मिन्नपीति / ज्ञानानन्दयोरभेदेऽपीत्यर्थः - अहमर्थरूपचैतन्यमिति / अहमर्थोऽहङ्कारी रूप्यते दृश्यतेऽ.

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298