Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 268
________________ 247 प्रथमः परिच्छेदः अनुमानपक्षे प्रत्यक्षानुभवाभावानुमानपूर्वकं गजाभावानुमानम् / त्वयाऽप्यननुभूयमानविशेषणज्ञानस्य पूर्व कल्प्यत्वात् / अन्यथा प्रतियोगितव्याप्येतरविशेषणज्ञानाभावेनानुमाने लिङ्गाभावात् / अत एव क्वचित्तत्तुल्यवतया ज्ञायमानेऽपि गृहादौ पिपीलिकाद्यभाव वंशयो दृश्यते / अनुमान नियमपक्षे तन्न स्यात् / तत्रापि तलिङ्गनिश्चयसंमवात / न चानुभने प्रणिधानादौ निय. मेन स्मर्यमाणत्वमपि लिङ्गविशेषणं पिपीलिकादेस्तदभावात्तत्र संशय इति वाच्यम्। देवदत्तादेरपि तदज्ञानदशायामभावज्ञानदर्शनात् / तत्र व स्मरणकलपनायामन्यत्रापि तस्तु / किं च देवदसगोचरप्रत्यक्षपागभावविरहादा सामप्रचन्तरप्रतिबन्धाद्वा विषमानेऽपि तदननुभव संभवादप्रयोजकमनुमानम् / स्वीक्रियते खलु त्वया प्रागभावनरकारणसत्वेऽपि तदिहात्कार्योत्पत्त्यभावः / ___ यत्रास्मदुक्तलिङ्गद्वयं नास्ति नापि पूर्वानुभवः / तत्राभावनिश्चयोऽपि न नेतव्य इति व्यतिरेकमाह -अत एवेति / तत्तल्यवत्तयेति / पिपीलिकादितुल्यतुष। दि. मत्तयेत्यर्थः प्रातश्चत्वरे गजाभावनिश्च यस्यानुमितित्वनियमपक्ष पिपीलिकाद्यभा वसंशयो न स्यात् / तत्तुल्यवत्तया स्मयमाणत्वे सति तद्वत्तयाऽस्मयमाणत्वलिङ्गस्यात्रापि सत्त्वादित्याह-अनुमानेति / ननु चित्तसमाधाने सत्यनुभूतस्य स्मरणयोग्यत्वमप्युक्त लिङ्गविशेषणं पिपीलिकादेश्चैतदभावान्न तदभावनिश्चय इति चेन्न / उक्तविशेषणविशिष्टलिङ्गाप्रतिसन्धानेऽपि झटिति कालान्तरे अभावनिश्चयदर्शनादित्याह -न चानुभूत इति / देवदत्ताभावस्य स्मर्यमाणत्वे गजायभावेऽपि तथैव स्यादित्याह -तत्र चेति / परमते कुत्राप्यभावानुमान न संभवतीत्याह-किं चेति / अधिकरणे प्रतियोगिसत्त्वविरोध्येवानुपलम्मोऽभावानुमापकः / न चात्रानुपलम्भस्य तद्विरोधित्वम् / प्रतियोगिसत्त्वेऽप्युपलम्भप्रागभावामावात्सामग्रयन्तरप्रतिबन्धाद्वाऽनुपलम्भोपपत्तेरिति भावः / तत्र प्रागभावाभावेन कार्यासंभवमाह -- स्वीक्रियत इति / प्रागभावाभावादेवोत्पन्नस्य पुनरनुत्पत्त्यङ्गीकारादित्यर्थः / / सामप्रयन्तरप्रतिबन्धादनुपरब्धावुदाहरणमाह - तुरगादाविति /

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298