Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 269
________________ 248 सटीकाद्वैतदीपिकायाम अनुपलब्धौ सामग्रयाः प्रतिबन्धकत्वम् / ___ तुरगादौ वेगेन गच्छतः पनसत्वादिस्मृतिमतो धर्मीन्द्रियसन्निकर्षे समानेऽपि कस्यचित् ज्ञानं कस्यचिन्नेति। एकेन्द्रियग्राह्याणामपि कस्य चित्सामग्रयाकस्यचित्प्रतिबन्धश्च / अनुभवेऽपि प्रमुष्टतताकस्मृतिवदितरस्मरणोपपत्तेश्चाप्रयोजकम् / तस्मादुक्तलिङ्गद्वयाभावे स्मरणमभावस्य / अन्यथा संशय एव / यदि च प्रागभावोऽपि न कारणम् संशयनियमोऽप्यदृष्टादेव, अर्थे च स्मर्यमाणत्वनियमस्तर्हि "देवदत्तः प्रातःकालीने सर्वतोऽवलोकिते गृहे वर्तमानाभावप्रतियोगी तदानीं गेहनिष्ठतत्तुल्यस्मरणसमानकालोनस्मरणाविषयत्वेसति विषयविशेषत्वात्, संप्रतिपन्नवत्" इत्यस्तु। ___ कस्य चिदिति / वृक्षविशेषस्येत्यर्थः / एकेन्द्रियग्राह्येष्वपि कस्य चित् ज्ञानसामग्रया कस्य चित् ज्ञान प्रतिबध्यते, किमु वक्तव्यं भिन्न न्द्रयग्राह्ये वित्यभिप्रे. त्याह-एकेन्द्रियेति / एवमस्मरणमप्यनुपलम्भे न लिङ्गमित्याह-अनुभवेऽपीति / तद्विरुद्धपदार्थवत्तया स्मर्यमाणत्वादित्यादि लिङ्गद्वयाभावेऽप्यभाव निश्चयः स्मृतिरेव / तस्या अप्यभावे संशय एवेत्युपसंहरति--तस्मादिति / प्रातर्गजाद्यभावस्य नुमेयत्वेऽपि न सौषुप्तिकदुःखाभावस्य तदिति वक्तपूर्वोक्ताप्रयोजकत्वबीजाभावमङ्गीकरोतियदि चेति / पिपीलिकादिसंशयनियम इत्यर्थः / - अर्थे चेति / अनुभूत इति शेषः / देवदत्तः प्रातः कालीनेऽवलोकिते गृहे सर्वत्र वतमानाआवप्रतियोगी प्रातःकालीनगेहनिष्ठा देवदत्ततुल्या ये स्तम्भादयस्तस्मरणैककालस्मरणाविषयत्वे सति उपेक्षणीयविषयातिरिक्तित्वात् बाह्यवृक्षवदित्यनुमानवाक्यार्थः। समयान्तरे देवदत्तस्य गृहे सत्त्वेन बाधपरिहाराय-प्रातः कालीन इति विशेषणम् / गृहैकदेशे देवदत्तसत्त्वेऽपि तन्निष्ठाभावप्रतियोगित्वसंभवेनार्थान्तरतावारणाय-सर्वत इति / सर्वत्रेत्यथः। अनवलोकितगृहे देवदत्तस्य सर्वत्र बाधपरिहाराय-वलोकित इति / गेहनिष्ठोपेक्षणीय विषयेषु व्यभिचारवारणाय-विषयविशेषत्वादिति / स्तम्भादौव्यभिचारवारणाय-स्मरणाविषयत्वे सतीति / अनुमानकाले देवदत्तस्यापि स्मर्यमाणत्वादसि. द्धिवारणाय गेह निष्ठतत्तुल्यस्मरणकालीनेत्युक्तम्। गेहपदं च सर्वतोऽवलोकितगेहपरम्। तथा च गेह निष्ठेऽपि गेहानवलोकनप्रयुक्तस्मरणाविषये न व्यभिचारः। समयान्तरे गेह निष्ठस्तम्भादिभिः सह स्मर्यमाणत्वादसिद्धिवारणाय-तदानीमित्युक्तम् / / स्वापकालीनदुःखाभावे पूर्वोक्तलिंगद्वयमिदश्च नास्तीत्याह-न चेति /

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298