Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 267
________________ 246 सटोकाद्वैतदीपिकायाम् सत्वात् / स्वापकालोनतया स्मृतिविरहस्येदानोमवगन्तुमशक्यत्वाच्च / न च तदापि सुषुप्तिकालीनदुःखाभावोऽस्तीति न व्यभिचार इति वाच्यम् / सुषुप्तिकाली नदुःखस्याभावात् / तत्कालीनत्वेन दुःखाभावस्य पूर्वमज्ञानात् / न चैवं प्रातःकालोनतया चत्वरादौ कथं गजाद्य भावानुमितिरिति वाच्यम् / क्वचिद् गजविरोधिपदार्थवत्तया स्मरणात् / क्वचित्प्रतियोगिनो देशान्तरसम्बन्धित्वज्ञानेन। तदुभयाभावे तु अभावस्मरणं क्वचित् / संभवति हि पूर्वमप्यालोकविशिष्टे देशे योग्यानुपलब्ध्याअभावा. नुभवः प्रतियोगिज्ञानमप्यभावज्ञानघलात्कल्प्यम् / लिङ्गज्ञानव्याप्तिज्ञानपरामर्शानां कल्पनातोऽभावज्ञानकल्पन एव लाघवात् // त्तत्स्मृतिविरहोऽपि दुर्विज्ञेयत्वादसिद्ध इत्याह - स्वापेति / यदुक्तं 'दुःखवत्यात्मनि व्यभिचारादिति, तत्परिहारमा गड्याह-न च तदापीति / किं तदापि सुषुप्तिकालीनं यद् दुःखं तदभावोऽस्तीत्युच्यते, किं वा सुषुप्तिकालीनो यो दुःखाभावः सोऽस्तीति ? / नोभयथापीत्याह -सुषुप्तीति / पूर्वमज्ञानादिति ! तथा च साध्याप्रसिद्धिरिति भावः / अस्मर्यमाणस्याभावाननुमापकत्वे प्रसिद्धाभावोऽपि न सिद्ध्येदिति शङ्का निराकरोति-न चैवमिति / गजावस्थानविरोधिनी गवादिसंकुलता स्मय. माणा तदभावानुमापिकेत्याह -कचिदिति / तदभावे गजस्थान्यत्र सत्त्वं स्मर्यमाणं चत्वरे तभावानुमापकमित्याह-वचित्प्रतियोगिन इति / उभयस्याप्यनुमापकस्याभावे का गतिस्तत्राह-तदुभयेति / ननु प्रातश्चत्वरं प्रविष्टेनापि तदभावाननुभवा. स्कथं सायं तत्स्मृतिरित्याशङ्कय सामग्रीसत्त्वात्तदभावोऽनुभूत एवेत्याहसंभवति हीति / तदा गजस्मरणाभावात्कथं तदभावोपलब्धिसामग्रीत्याशङ्कय तदपि कार्यबलात्कल्प्यमित्याह-प्रतियोगीति / अननुभूयमानज्ञानकल्पनमेव दोष इत्याशङ्कयानुमानपक्षेऽननुभयमानबहुकल्पनमस्तीत्याह-लिङ्गज्ञानेति / / किं चानुमानपक्षे स्मरणाभावेनानुभवाभावमनुमाय तेन गजाभावोऽनुमातव्यः / तत्रानि नानुपलम्भमात्रं प्रमेयाभावे लिङ्ग व्यभिचारात् / किं तु योग्यत्वे सति / योग्यत्वं च प्रतियोगितद्व्याप्येतरतदुपलम्भकसमवधानम् / तथा च गज. स्वादिविशेषणज्ञानस्यापि तदुपलम्भकत्वात्तदपि प्रातस्त्वया कल्प्यम् / तथा च प्रतियोगिज्ञानं दुर्वारमित्याह- त्वयापीति /

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298