Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 270
________________ प्रथमः परिच्छेदः 249 सुषुप्तीदुःखाभावे पूर्वोक्तहेतुद्वयस्थापनम् / न च प्रकृते सुषुप्तिकालीनदुःखविरोधिस्मरणमस्ति / न वा दुःखं सुषुप्तिकालीनात्मनिष्ठाभावप्रतियोगि अन्यत्रवर्तमानत्वादित्यनुमानम् / तदभावस्य तत्र सत्वेऽपि सकलदुःखाभावस्य तवृत्तित्वासिद्धेः / “सुखमहमस्वाप्सम" इति ज्ञानस्य सकलदुःखाभावविषयकत्वस्यैव वक्तव्यत्वात् / एकदुःखवति दुःखाभावे सुखारोपादर्शनात् / नापि स्मरणं, पूर्व तदनुभवाभावात् / कालविशेषनिष्ठसकलज्ञानाभावज्ञानं विना सुषुप्तित्वज्ञानासंभवाच्च / न हि पूर्वकालस्प सकलज्ञानाभाववत्त्वं केन चिदनुभवं विना ज्ञातुं शक्यते / न च सकलज्ञानाभावादेः किञ्चिल्लिङ्गादिकमस्ति / उदासीनपदार्थज्ञानानां नियमेन स्मरणाजनकानामभावस्यानुमातुमशक्यत्वात् / व्यवहाराभावस्य ज्ञानाभावानियतत्वात् / तस्यापि दुर्ग्रहत्वात् / करणव्यापाराभावस्य प्रागसिद्धः दुःखा दुःखविरोधीत्युपल झणं दु.खतुल्यविषयकस्मरणमपि नास्तीति नेदमप्यनुमानमित्यर्थः / प्रतियोगिनोऽन्यत्र वर्तमानत्वलिङ्ग दूषयति-नवेति / दुःखम् अन्यकालीनं दुःखमित्यर्थः / सुषुप्तौ दुःखसत्त्वेऽपि कालान्तरीयदुःखाभावस्यापि संभवान्नानेन सकलदुःखाभावसिद्धिरित्याह-तदभावस्येति / माऽस्तु सकलदुःखाभावसिद्धिरित्यत आह-सुखमह मिति / एतस्यानुमितित्वायोगेन स्मृतित्वेऽपि दुःखाभाव. विषयतया तत्स्मृतित्वमेव किन्न स्यादित्यत आह-नापीति / स्वापे दुःखाभावानुभवायोगेन तस्मरणस्याप्ययोगादित्यर्थः / सुषुप्तिकालीनोऽहं सकलदुःखरहित इति पक्षविशेषणमपि दुर्घहमित्याह-कालविशेष इति / सकरज्ञानाभावः प्रत्यक्षेणैव ज्ञायत इत्याशङ्कय तस्य वर्तमानमात्रग्राहकत्वान्मैवमित्याह-न हीति / अनुभव विनेति / नित्यसाक्षिरूपानुभवं विनेत्यर्थः / अस्तु तर्हि रिङ्गन तदगमस्तत्राहन चेति / किं स्मरणाभावी ज्ञानाभावे लिङ्गमुत व्यवहाराभावः किं वा सामग्रथभावः ? नाद्यः / उपेश्यज्ञानाभावासिद्धेरित्याह-उदासीनेति / न द्वितीयः / मौनिनां व्यवहाराभावेऽपि ज्ञानसत्त्वादित्यभिप्रेत्याह-व्यवहारेति / स्वापे व्यवहाराभावज्ञानायोगादपि न तल्लिङ्गमित्याह---तस्यापीति / तृतीये सामग्रथभावः किं कार्याभावगम्य उत करणव्यापाराभावगम्यः ? / नाद्यः / परस्पराश्रयात् / अत एव न द्वितीय इत्याह -करणेति / दुःखाभावानुमितिमंगीकृत्यापि तस्याः सुखाकारत्वमनुपपन्नमि 32

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298