Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटोकातदोपिकायाम 238 तस्मान्न दुःखध्वंसार्थं मुमुक्षुप्रवृत्तिरिति नित्यमेव सुखम् / अत उत्पादविनाशानुभवोऽयविषयः / अत एव नासाधारण्यम् / वैषयिकसुखस्यात्मातिरिक्तस्थाभावात् / सुखस्य नित्यत्वमुपसंहृत्य सुखविशेषाननुभवेन तद्भेदशङ्का नन्वेवमात्मन्युदासीनदशायामिव विषयसंबन्धदशायामपि विशेषो नानुभूयेत / आत्मन एकरूपत्वात् / न च सुखाकारान्तःकरणवृत्तिस्तदा विशेष इति वाच्यम् / ज्ञेयातिशयं विना ज्ञानमात्रस्याविशेषत्वात् / अथ वृत्त्या सुखाभिव्यक्तिविशेष इति चेन्न। सुखस्यात्मनः स्वप्रकाशचैतन्यतया सदाभिव्यक्तत्वात् / इतरथाऽन्यदापि तन्मात्रत्वात्सुखं न प्रकारांत। न च वृत्त्या सुखावरणतिरोधानमिति वाच्यम् / सुखस्यानावृतत्वात् / तस्य प्रतीयमानत्वनियमात् / अन्यथा तन्मात्रचैतन्यमप्यावृतं स्यात् / तयोर्भेदो वा स्यात् / एकत्रकदा विरुद्धधर्मद्वयानुपपत्तेः। सुखनित्यत्वसाधनफलमाह-उत इति ! अन्यविषय इति / अरच्छेद कवृत्तिविषय इत्यर्थः / आत्मातिरिक्तसुखाभावे कदाचित्सुखविशेषानुभवानुपपत्तिरिति शङ्कते-नन्वेवमिति / विषयवशायां स्वतो विशेषाभावेऽपि स्व विषयवृत्तिकृतो विशेष इत्याशङ्कयाह-न चेति / वृत्तिज्ञानस्यापि स्वतोविशेषाभावात् विषयकृत विशेषो वाच्यः, तथा च चन्दनादिजन्यवृत्तेरहमाकार वृत्त्यपेक्षया विशेषो न स्यादित्याहज्ञेयेति / अदृष्टविशेषजन्यवृत्तौ सत्यामेवानन्दाभिव्यक्तः कदाचिदभिव्यक्तिरेव तत्र विशेष इति शङ्कते-अथेति / सुखाभिव्यक्तरप्यात्मस्वरूपतया सदातनत्वेन कादाचित्यत्वायोगादित्याह-न सुखस्येति। आत्मरूपसुखस्य स्वप्रकाशत्वानङ्गीकारे बाधकमाह-इतरथेति / तन्मात्रत्वात् स्वप्रकाशात्ममात्रत्वादात्मातिरिक्तप्रकाशस्याप्यभावादित्यर्थः / स्वप्रकाशरूपमपि सुखं पूर्वमावृतं वृत्तिविशेष सत्यभिव्यज्यते इत्याशङ्क्याह-न च वृत्येति / सुखस्याभिव्यक्तसत्ताकत्वादाचरणायोगादिति हेत्वर्थः / विपक्षे दण्डमाह-अन्यथेति / चैतन्यस्यावृतत्वे तद्रयात्मनि कदाचित्संशयादि स्यादित्यत आह-तयोरिति / चैतन्यसुखयोरित्यर्थः / आवरणानावरणरूपविरुद्धधर्मद्वयस्य धर्मिभेदं विनाऽनुपपत्तेरित्याह –एकत्रेति / / 95 / / एकस्मिन्नपि शुक्तिशकले ज्ञातत्वाज्ञातत्वदर्शनान्न धर्मिभेदापेक्षेति शङ्कतेनन्विति /

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298