Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 242 सटीकाद्वैतदीपिक याम् किंवा सुखेच्छया विषयानन्वेषणम, अथवाऽऽत्मनि प्रेम, किं वा तृप्तिः / नायद्वितीयौ / स्वरूपस्फुरणस्याविद्या. तत्काय विरोधित्वात् / न तृतीयः / अविद्यावरणेन प्रतिबद्धत्वात् / न चतुर्थः / स्वरूपस्य नास्तीत्यादिव्यवहारयोग्यताप्रतियोगित्वेन पुत्रादेश्च सुखजनकत्वभ्रमेण तदुपपत्तेः। पञ्चमरित्वष्यते / षष्ठे तूत एव परिहारः। दहनादेस्तु स्वरूपसत एव दाहहेतुत्वा वैषम्यम् / पत्तूक्तं सुखस्यात्मत्वेऽपुरुषार्थत्वप्रसङ्ग इति। तन्न। न तावदात्मस्वरूपं सुखमसुखं भवति / न च सुखमयात्मनोऽनन्य. त्वादपुरुषार्थः। भेदस्य तत्समवायस्य वा सुखतत्साधनान्यतरानन्तर्भूतस्याकाम्यतया पुरुषार्थत्वायोगात् / न चैवमात्मस्वरूप सुखमपि कामनाविरहादपुरुषार्थः। “सदाऽहंभूय सम्" इति काम नाया एव स्वरूपसुखविषयत्वात् / न च 'सुखं मे भूयात्" "सुखी भूयासं"इति भेदादावपि कामना दृश्यते इति वाच्यम्। कामनायाः विपरीतव्यवहारयोग्यतालक्षणप्रतिबन्धान भवतीत्याह--न तृतीय इति / नित्यप्राप्तेऽपि सुखेऽप्राप्तस्त्रसाधनपारतन्त्र्यादिभ्रमात्तत्साधनगवेषणेत्या-न चतुर्थेति / अहं भूयासमित्यात्मनि प्रेमास्त्येवेत्याह--पञ्चमस्त्विति / पूर्वोक्त हेतुत्रयाधीनाप्राप्तत्वभ्रमादेव तृप्तिनास्तीत्याह-षष्ठइति / वह्नाव वह्नित्वारोपस्य तत्सत्ताप्रयुक्त कार्याप्रति. बन्धकत्वाद्वैषम्यमित्याह--दहनादेरिति / चोद्यान्तरं दूषयितुमनुवदति-यत्त क्तमिति / किं सुखस्यात्मरूपत्वेऽसुखत्वापत्त्या पुरुषार्थत्वमुतात्मीयत्वाभावात् ? / नायः / तस्यैव सुखत्वेन साधितत्वादित्यभिप्रत्याह-न तावदिति / द्वितीयं दूषयति -न चेति / स्वतन्त्रकामनागोचरस्यैव पुरुषार्थत्वात्कामनायाश्च सुखतत्साधनान्यतरविषयत्वाभेदसमवाययोश्च तदन्यतरत्वाभावादित्यथः / तात्माभिन्नसुखस्यापि कामनाऽभावादपुरुषार्थतेत्याशङ्कयाह-न चैवमिति / ननु सुखकामनाया भेदादिविषयत्वस्याप्यनुभवादात्मभिन्नमेव सुखं पुरुषार्थ इति चेन्न / तव मते भेदादेः सिद्धत्वेनानुपादेयत्वादकारण.

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298