Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 240 सटोकाद्वैतदीपिकायाम् निरतिशयानन्दैकरसं चैतन्यमावतमनावृतं चेत्युपपद्यते / उभयस्याप्यनुभवादविरोधाच्चेति / अज्ञानं चाज्ञानान्तःकरणप्रत्यक्ष. धर्मावच्छिन्नचैतन्यातिरिक्तचैतन्यावरणस्वभावम् / उक्तले स्वसत्तायामज्ञानावरणकार्यस्य तत्सत्ताप्रकारकसंशयादेरभावात् / सुखात्मनोरक्येऽपि सुखविशेषानुभवोपपादनम् अनुभवानुरोधित्वात्पदार्थस्वभावकल्पनायाः / ततश्च तत्तद्विषयसबन्धोत्थतत्तवृत्तिकवलीकृतमानन्दं विहायैवाज्ञानमानन्दमावृणोतीति तदा सुखविशेषानुभवः सङ्गच्छते। अयमेव वृत्तेरावरणामिभः। कारण कृतवृत्तिविशेषतारतम्याच्चावरणाभिभवतारतम्यमिति वैष यकसुखतारतम्यं चोपपद्यते / अथ वा चिन्मात्राश्रयादज्ञानादनादिचिदानन्दभेदाध्यासादज्ञानमानन्दमा. वृणोति, न चैतन्यमिति व्यवस्था / अन्न:करणवृपया च विषयजन्ययाऽऽनन्दस्य चैतन्याभेदापादनाद्विषय दशायां सुखविशेषानुभवः / नेनेति तत्प्रकाशरूपसाचैतन्यमित्यर्थः / उदासीनदशायामात्मनः सुखरूपेणा वृतत्वं चिद्रपेणानावृतत्वमिति सुखविशेषाननुभवादिरुपपद्यते इत्युपसंहरति-- तस्मादिति / चन्दनादिविषयसंपकदशायां सुखाकारवृत्तेरावरणाभिभावकत्वं वक्तमज्ञानस्य न कृत्स्नचैतन्यावरकत्व मित्याह-अज्ञानं चेति / धर्माद्य वच्छिन्नचैतन्यस्त्या. वृतत्वात्प्रत्यक्षेत्युक्तम् / अज्ञानाद्यवच्छिन्नचेतन्येष्वावरणकल्पकस्य तत्कार्यस्याभावादिति हेतुमाह-उक्तेष्विति / अज्ञानादौ भावत्वादिप्रकारसंशयादिभावेऽपि विद्यमानत्वप्रकारकः स नास्तीत्याह-तत्सत्तेति / अज्ञानस्य कृत्स्नचतन्यावरकत्वस्वभाव एव किं न स्यादित्यत आहअनुभवेति / एवमज्ञान भावे सति चन्दनादिविषयसंसर्गजानत वृत्तौ सत्यां तदवच्छिनसुखात्मकचैतन्या नावृतं स्पष्टमनुभूयते इत्याह-ततश्चेति / वृत्तौ सत्यां तदवच्छिन्ने चेतन्ये आवरणसंबन्धो नेत्ययमेव वृत्तनिमित्तादावरणाभिभव इति वद्धवचनार्थ इत्याह-अयमेवेति / ननु वृत्तेरावरणाभिभवमात्र एवोपक्षीणत्वात्कथं वैषयिकसुखे तारतम्यमित्यत्राह-कारणेति / उद्भूतसत्त्ववत्तेरेवावरणाभिभाव

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298