Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 214 सटोकाद्वैतदीपिकायाम् सत्तानवच्छेदकभेदवश्वम् / अतो घटाधिकरणकघटाभावस्य न तदभेदः। . घटाह्यभावस्याधिकरणादित्वनिश्चयः / ___ घटभूतलयोस्तु भेदः सत्तावच्छेदक एव / घटो भूतल. मित्यननुभवात् / अतो न तदमावस्य भूतलाभेदः, किं तु भेद एव / योऽभावः स्वाधिकरणाभिन्नसत्ताकप्रतियोगिको न भवति स त्वभावो भावाभिद्यते / घटे शुक्तिरजतं नास्तीति प्रतीय. मानाभावश्च तस्मादूभिन्नः / शुक्तिरजतस्य घटाभिन्नसत्ता. कत्वात् / न च भावप्रतियोगिकाभावस्य भावत्वं न दृष्टमिति वाच्यम् / तव प्रागभावस्य जन्यत्ववत् प्रध्वंसस्य नित्यत्ववदन्य. त्रादृष्टस्यापि प्रमाणवलादङ्गीकारे विरोधाभावात् / न च भावस्य सप्रतियोगित्वं विरुद्धम् / सादृश्यादेरभावप्रसङ्गात् / ब्रह्मणोपि सप्रपञ्चत्ववत्काल्पनिकं तदविरुद्धम् / एवं घटादीनामप्यभावी व्याख्यातौ / तस्मादधिष्ठानमेव कल्पितात्यन्ताभावः / एवं शक्तिरजताद्यभावस्याधिष्ठानाभेदप्रयोजकमुक्त्वा भूतले घटाद्यभावस्य तत्प्रयोजकाभावादधिकरणाझेद एवेत्याह-घटभूतलयोस्त्विति / . अत्रापि सामान्यप्रयोजकमाह-योऽभाव इति / शुक्तिरजताभावस्य शुक्ताविव घटादावपि किमधिकरणादभेद एव ? / नेत्याह-घट इति / नन्वभावप्रतियोगिकाभावस्यैव भावात्मत्वं द्रष्टं, न तु भावप्रतियोगिकाभावस्येत्याशङ्कय ध्वंस. प्रागभावात्मकस्य प्रागभावध्वंसात्मकस्य च घटस्य जन्यत्वानित्यत्वयोरन्यत्रादृष्टयोरप्यङ्गीकारादत्रापि न दोष इत्याह-न च भावेति / ननु भावप्रतियोगिकोऽभावो भावो न भवति, सप्रतियोगिकत्वाद् व्यतिरेकेण घटवदित्याशङ्कय सादृश्यादौ व्यभिचारेण दूषयति-न च भावस्येति / तर्हि सादृश्यवदेव प्रपश्चाभाव. रूपब्रह्मणोऽपि सप्रतियोगिकत्वं स्यादित्याशङ्कय प्रतियोगिसमसत्ताकं तदविरुद्धमित्याह-ब्रह्मणोऽपीति / एवं घटादेरपि मृदाद्यवच्छिन्नं चैतन्यमधिष्ठानतया एकोऽ. भावः, भूतलादिवृत्तिश्च प्रतियोगिविरहात्मैवापर इति सिद्ध्यति / प्रपञ्चस्य ब्रह्मविवर्तत्वात् , इत्याह-एवमिति / अधिष्ठाने प्रतीयमानरजताद्यभावस्य ततो भेदे बाधकसद्भावाद् अभेदे च बाधकाभावात्तदेव स इत्युपसंहरति -तस्मादिति / एवं

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298