Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 235 वाच्यम् / छत्रिणः छत्रिपदलक्ष्यत्वेऽपि छत्रित्ववदनौपाधिकप्रीतिविषयतया ऽऽनन्दस्यैवात्मन आनन्दपदलक्ष्यत्वेनानन्दत्वानपायात्। आत्मनः सुखस्वरूपोपसंहारः / / तस्मादनौपाधिकप्रातिविषयो यच्चैतन्यं तदेव सुखम् / तच्च दुःखानुभवदशायामपि प्रतोयते इति न तदा प्रेमानुपपत्तिः / एतेन 'यदि चैतन्यमेव सुखलक्षणं, तदा चैतन्यस्य परेणाप्यभ्युपगमात्तदतिरिक्तस्य सिद्धांतेऽभावाच्चैतन्यं सुखमिति नाममात्रं, नार्थविशेषः' इति प्रत्युक्तम। आत्मातिरिक्तं सुखमितिवदतामप्यनोपाधिकप्रीतिविषयत्वमेव तल्लक्षणम् / आत्माऽपि चैता. दृशः / कथं नात्मा सुखं, कथं वा न परमताद्विशेषः / न चैवं सुखोत्पादविनाशानुभवविरोधः, आत्मनस्तदभावात्, "अहं सुखी' इति तस्यात्मधर्मत्वानुभवविरोधश्चेति वाच्यम् / तस्य सुखत्वनिशिष्टवृत्तिविषयत्वात् / 'अहं सुखो' इति च स्वरूपसुखस्थाहमर्थान्तःकरणसम्बन्धित्वमनुभूयते / अनित्यस्य सुखस्याभ्युपगमे मोक्षशास्त्राध्ययनविरहप्रसङ्गात् / जन्यस्य तदानीमशरीरावस्थायामसम्भवात् / परित्यागेन सच्चिदानन्दादिविशेष्यमावलक्षणयाऽखण्डार्थऽपि पर्यवसानाभ्युपगमादात्मा सदादिरूप एवेत्यभिप्रेत्याह -छत्रिण इति / हेतोरप्रयोजकत्वादिनिराकरणमुपसंहरति-तस्मादिति / चैतन्यव्यतिरेकेण सखस्याभावे सांख्यमतान्न विशेष इत्याशङ्कामपवदतिएतेनेति / एतच्छब्दार्थमाह-आत्मेति / सांख्यसंमतसुखस्यैवात्मनो भेदनिराकरणात्ततो महान्विशेष इत्यर्थः। सुखस्यात्मरूपत्वे तस्यानित्यत्वगुणत्वानुभवविरोध इत्याशङ्कयाह --न चैवमिति / उत्पत्त्याद्यनुभवस्तावदन्य विषय इत्याह -तस्योते / अहं सुखीति सुखस्याहंकार सम्बन्धमात्रमनुभूयते / अहमसुखोतिवत्, न तु गुणत्वं, तत्र तदनुभवस्यौदासीन्यात् / सम्बन्धश्च सिद्धांतेऽप्यविरुद्ध इत्यभिप्रेत्याह - अहंसुखीति / सुखस्यानित्यत्वमते किं मोक्षे सुखमेव प्रयोजकमुत दुःखाध्वंसः ? / नाद्य इत्याह-अनित्यस्येति /

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298