Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 248
________________ प्रथमः परिच्छेदः 227 - न च सुखसमवायित्वेनेष्टतयाऽऽत्मा नानिष्ट इति वाच्यम् / दुःखसमवायितयाऽनिष्टत्वान्नेष्ट इत्यपि वक्तुं शक्यत्वात् / दुःखसाधनानां स्वत इच्छाऽविरोधिनां दुःखसंबन्धितयैव, द्वेषविषयत्वात्, दुःखसमवायिनोऽपि दुःखसंबन्धित्वात् दुःखसमवाय्यतिरिक्तरूपेण तेषां देषविषयत्वे प्रयोजकगौरवात् / आत्मनि द्वेषाभावस्यान्यथाऽपि संभवात् / किं च द्वेषविषयत्वे साक्षात्परम्परासंबन्धेन दुःखत्वमेव प्रयोजकम् / परम्परासंबन्धः समवायिन्यप्यस्तीत्यात्माऽपि द्वेष. गोचरः स्यात् / आत्मनि द्वेषापादनमनुभवविरुद्ध मति चेन्न / आपादनेऽनुभवविरोधस्यालङ्कारत्वात् / अत एवात्मत्वमेव परमप्रेमास्पदत्वे प्रयोजकमिति निरस्तम् / पुत्रादीच्छाया इवात्मेच्छाया अपि सुखविषयत्वनियमात् / तच्च सुखमात्मैव, तदिच्छाया अन्याप्रयुक्तत्वत् / असुखात्मसंबन्धित्वेनैव तेषां स्नेहविषयत्वे आत्मनीष्टत्वप्रयोजकसत्त्वान्नानिष्टत्वमित्याशङ्कय वैपरीत्यमेव किं न स्यादित्याह-न च सुखेति / किं चाहिकण्टकादीनां न जात्याऽनिष्टत्वम् / केषां चिदिष्टत्वात्, किन्तु दुःखहेतुतया। तच्चात्मनोऽपि दुःखित्वाङ्गीकारे दुर्वारमित्याह-दुःखसाधनानामिति / अविरोधिनामिति च्छेदः। नन्वात्मनि द्वेषादर्शनात्तद्वयावर्तनाय गुरुशरारमपि द्वषप्रयोजकमङ्गीकायमिति तत्राह-आत्मनीति / अन्यथाऽपीति / सुखरूपतया दुःखसंबन्धाभावेनापीत्यर्थः। न च सिद्धान्तेऽप्यन्तःकरणे द्वेषगोचरता स्यादिति वाच्यम् / विवेकिनां तस्येष्टत्वात्। अविवेकिनां तु सुखरूपात्मतया गृहीतत्वेन तदभावोपपत्तेरिति भावः। किं च परमतेऽपि दुःखत्वमेव वसंबन्धिनि द्वेषविषयत्वेऽनुगतप्रयोजकम् / स च संबन्धो दुःखे साक्षात् तत्साधनेषु परम्परयेत्यास्मनोऽपि दुःखसमवायित्वात्तत्र विवेकिनामपि द्वेषो दुरि इत्याह-किं चेति / आत्मन इष्टतमत्वानुभवविरुद्धं द्वेषापादनमिति शङ्कते-आत्मनीति / न ह्यस्माभिरात्मनि द्वेषः साध्यते, किं तु तदभावाय तस्य सुखरूपत्वमित्यभिप्रेत्याहआपादन इति / दुःखसमवायित्वेन द्वेषस्यापि प्रसङ्गादेवान्यदपि प्रयोजकं प्रत्युक्तमित्याह-अत एवेति / किं चेच्छात्वस्य सुखविषयत्वेन नियतत्वादात्मनः सुखसमवायितया तदनङ्गीकारे सुखत्वमादायैव तत् पर्यवस्यतीत्यभिप्रत्याह-पुत्रादीति / ननु पुत्रादिकं न सुखसाधनत्वेनेच्छाविषयः। येनेच्छात्वं सुखविषयत्व नियतं स्यात् /

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298