Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 252
________________ प्रथमः परिच्छेद: 231 आत्मनः सुखत्वे पूर्व पक्षः ननु यदि सुखमात्मा तर्हि दुःखदशायामात्मेव सुखमपि प्रतीयेत / आवृतच्चान्न तथेति चेत्, तहिं तन्मात्र आत्मापि न प्रतीयेत / ततः कथमात्माऽऽनन्दरूपः / कथं वा तत्काले प्रेम / इच्छाया ज्ञातमात्रविषयत्वादिति चेन्न / अस्ति तावद् दुःखदशायामप्यात्मन्यनोपाधिकः प्रेमा / सच स्वहेतुतया सुखानुभवमाक्षिपति / न चानुभवबाधः। किं सुखमात्रं नानुभूयते किं वा सुखामित्यनेन रूपेण ? / नाद्यः / अहमनुभवे प्रकाशमानचैतन्यमेव सुखमिति मते तदननुभवासिद्धेः। द्वितीयस्त्वङ्गोक्रियते / वृत्तिविशेषप्रतिबिम्बितचैतन्यस्यैव तद्विषयत्वात / सुखत्वं हि सुखपदप्रवृत्तिनिमित्ततयाऽनुगतव्यवहारविषयतया वा वृत्तावेव कल्प्यते / न तु सुखरूप आत्मनि तत्र तत्कल्पने प्रमाणाभावात, श्रुतौ सुखपदस्य वृद्धव्यवहारे वृत्त्यवच्छिन्नचैतन्यात्मसुखे व्युत्पन्नस्य ज्ञानादिपदवललक्षणयात्मनि प्रयोगात, लोके आत्मनि केवले वृद्धानां सुखपदाप्रयोगात्. तस्य तदशक्तः / जडात्मकबुद्धिरेव सुखाश्रयतया ऽनुभूयत इति शङ्कते-बुद्धीति / सांख्यैश्चिज्जडयोस्तादात्म्याध्यासानभ्युपगमाज इधर्मसु खस्यचिदात्मसंबन्धानुभवायोगाच्चिद्रपमेव सुखं कल्पितभेदेन तत्संबन्धितया ऽनुभूयत इत्यभिप्रत्याह-नाहमिति / एवमात्मनः सुखरूपत्वे साधकमुक्त्वा बाधकं परिहर्तुमनुवदति-ननु यदीति / सुखस्यानुभूयमान सत्ताकत्वनियमादनुभवाभावात् सुखमपि नेत्याह-तत इति / दुःखकाले आत्मनोऽननुभवे तत्र प्रेमापि न स्यादित्याह-कथं वेति / आत्मनः सुखरूपत्वे दुःखदशायामपि तदनुभवापादन मिष्टमेव / अन्यथा तदाऽऽत्मनि निरुपाधिकप्रेमानुपपत्तेरित्याह-न अस्ति तावदिति / तदा सुखानुभवोऽनुपलब्धिविरुद्ध इत्याशङ्कयाह-न चेति / किं दुःखद गायां सुखप्रकाश एव नास्तीत्युच्यते किं वा सुखत्वविशिष्टतद्विषयसविकल्पकं नास्तीति विकल्प्य क्रमेण दूषयति-किं सुखमात्रमिति / वृत्तिविशेषेति / स्रक्चन्दनादिविषयविशेषसंपर्कजनितान्तःकरणवृत्तिगतत्वात् सुख

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298