Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 251
________________ 230 सटीका द्वैतदीपिकायाम् पुरुषार्थः, दुःखाभावकामना तु स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावविषयतयाऽन्यथासिद्धा / दुःखनिवृत्ति विना सुखाभिव्यक्तरभावात् / अपि च कामनयाऽपि दुःखाभावः सुखशेष एव / एतद्दुखं विना कदाऽहं सुखं स्थास्यामांति कामनादर्शनात् / तस्मान्न दुःखाभावः स्वतःपुरुषार्थ इति परमप्रेमास्पदत्वे सुखत्वमेव प्रयोजक लाघवादिति नामयोजको हेतुः। आत्मनः सुवरूपत्वानङ्गीक रिणःसांख्यय मतनिरासः / आत्मनोऽसुखत्वे निगुणात्मवादिनां तस्मिन् सुखाननुभवप्रसङ्गः / वुद्धिविषयः सुखानुभव इति चेत् / न, अहं सुखीति चैतन्यसामानाधिकरण्येन सुखप्रतोतः। अहमनुभवस्थात्मीयत्वाच्च / यागादीति / किं च प्रायश्चित्तानुष्ठानस्य द खोलनपटनेन दःखानुत्पाद एव पय व. सानात् तस्यापुरुषार्थत्वात्तच्छास्त्रमनर्थक स्यादित्याह-दुःखेति / एवं दुःखध्वंसस्य पुरुषार्थत्वं निराकृत्य तत्र सुखस्योपयोगोऽपि नास्तीत्याह -उत्पन्नस्येति / स्वविषयज्ञानादेव तन्नाशसंभवादित्यर्थः / दःखप्रसक्त्ययावेऽपि सुखार्थ प्रवृत्तिदर्शनात् न तत्तन्निवृत्तिहेतुरित्याह --निदुःखस्येति / दःखाभावे सखेल्योपयोग इति पक्षं दूषयित्वा तज्ज्ञप्तावुपयोग इति पक्षं दूषयति-नापीति / किं तत्प्रत्यक्षे तदपयोगः उत तदनुमितौ ? नाम इत्याह -तद्गाचरेति / अहं दावहितः सुखित्वाद् व्यतिरेकेण दयह मिवेति द्वितीयमाशङ्कयाह-अनुभितेश्चेति / सुख काले दुःखाभावस्य प्रत्यक्षसिद्धत्वाचासन्देहान्नानुमितिरिति द्रष्टव्यम / दःखध्वंसे सुखस्योपयोग इत्यत्र सिंहावलोकनन्यायेन दूषणान्तरमाह --निरन्तरेति / तत्र * हेतुमाह-प्रतिसुम्ब भिति / सुखस्यैव पुरुषार्थत्वे लाघवमपि नियामकमस्तोत्वाइ---किं चेति / अपुरुषार्थत्वादिति / तस्य पापाणादावपि सत्त्वादात्मन्यसरकारचेत्यर्थः / दःखाभावस्य वा सुखेऽनुपयुक्तस्य कथं कामनेत्याशय दःखस्य स्वः सखाभिव्यजकान्तः करणवृत्तिपतिबन्धकत्वात्तदभावतयैव कामनेत्याइ-दुःखाभावेति / एवं सुखदुःखाभावस्वरूपपर्यालोचनया सखस्यैव पुरुषार्थत्वमुक्त्वा तत्कामनापर्यालोचनयाऽप्याह-अपि चेति / प्रकृतमुपसंहरति-तस्मादेति / / आत्मनश्चिद्रपत्वमङ्गीकृत्य सुखत्वमनङ्गीकुर्वाणं सांख्यं प्रत्याह-आत्मन इति /

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298