Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 232 सटीकाद्वैतदीपिकायाम् आत्मनि दुःखदशायामपि प्रेमास्तित्वनिरूपणम् / ननु दुःखादशायामात्मा सुखमिति नानुभूयते चेत कथं तदा तस्मिन् प्रेमा / इच्छायाः सुखत्वविशिष्टज्ञानजन्यत्वादिति चेन्न / सुन्नासाधारणरूपज्ञानस्यात्मनि प्रेमहेतुत्वात् / सुखत्वविशिष्टज्ञानस्यापि तद्रूपेणैवेच्छाजनकत्वात् / अस्ति च दुःखदशायामप्यनावृत्तचैतन्यानन्दानुभवस्तादृशः। अहं नास्मीति कस्याप्यदर्शनात् / अहमनुभवसाक्षिचैतन्यस्यैव सुखत्वात् / अन्यथा प्रेमानुपपत्तेः। तदेतदाचारप्युक्तम् / "भासत एव परमप्रेमास्पदत्वलक्षणं सुखम्" इति / ननु यद्यात्मनि न सुखत्वं न तात्मा सुखम् / तस्यैव तत्स्वरूपलक्षणत्वादिति चेन्न / न हि सुखत्वं सुखस्य स्वरूपलक्षणम् / तस्य ततोऽन्यत्वात् / अन्यस्यान्यस्वरूपत्वायोगात् / असा. धारणजातिरेव व्यक्तिस्वरूपमिति चेन्न / जात्यतिरिक्तव्यक्तिस्वरूपाभावे विश्वस्य सामान्यमात्रात्मत्वप्रसङ्गात् / निःस्वरूपस्य तव्यक्तित्वाभावात् सामान्यमपि न स्यात्। किं च सुखत्वाश्रयव्यक्ती दाखादिव्यावृत्तौ विशेषोऽस्ति न वा 1 / न चेत्कथं सुखत्व त्वस्य तदात्मतयाऽभिव्यक्त एव स्वरूपसुखे सुखत्ववैशिष्ट्यप्रतीतेरित्यर्थः। सुखत्वस्य वृत्तिविशेषगतत्वमुपपादयति-सुखत्वं हीति / वृत्तिविशेषे सत्येव सुख पदस्य प्रयुज्यमानत्वात्तस्य चाननुगतत्वात्तदनुगतमेव तत्प्रवृत्तिनिमित्ततयाऽनुगतव्यवहारालम्बनं कल्प्यते तदेव सुखत्वम् / तच्च तदनुगतमधिष्ठानचैतन्यमेव वक्ष्यते / आत्मनस्त्वेकव्यक्तित्वान्नानुगतापेक्षेत्याह-नविति / आत्मनि सुखत्वधर्माभावे तत्र कथं वैदिकसुखपदप्रयोग इत्यत्राह-श्रुताविति / श्रुतौ सुखपदस्य लक्षणयाऽऽत्मनि प्रयोगादिति संबन्धः / तर्हि तस्य शक्तिः कुत्रेत्यत आह-वृद्धति / केवलात्मनि लक्षणायां हेतुमाह-लोक इति / / दुःखदशायामात्मनि सुखत्वविशिष्टसविकल्पकाभावे तत्र प्रेमाऽपि न स्यात् कारणाभावे कार्यायोगादिति शङ्कते-ननु दुःखेति /

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298