Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 226. सटोकाद्वैतदीपिकायाम् सुखे मानाभावेन तत्प्रतिसंधानाभावाच्च / मुक्तिपूर्वकालीने आत्मनि प्रेमायोगाच्च / दुःखाभावस्य पुरुषार्थताया निरसिष्यमाणत्वाद्, दुःखसमवायित्वेनात्मन्यत्यर्थं द्वेषप्रसङ्गाच्च / सुखसाधनेषु स्नेहतारतम्यनियमवद् दुःखसाधनेषु द्वेषतारतम्यनियमात्।। ननु हेयगोचरो द्वेषः कथमहेये अात्मनि स्यादिति तयं. पादेयगोचरः स्नेहः कथमनुपादेये आत्मनि स्यादिति तुल्यम् / अथ यत्र ममेदं भूयादितीच्छा सैवोपादेयगोचरा / अहं भूयासमिति तु ततो विलक्षणा सा / सुखसमवायितयाऽऽत्मन इष्टत्वमात्रगोचरेति चेत्तर्हि ममेदं मा भूयादिति द्वेषएव हेयविषयः / नाहं भूयासमिति तु ततो विलक्षणः स आत्मनो दुःखसमवायितयाऽहितत्वमानगोचर इति तुल्यम / न चदुःखातिरिक्तस्य तन्निमित्तत्वमेव द्वेषविषयत्वप्रयोजकमिति वाच्यम् / दुःखतत्साधनयोरनिष्टत्वेन द्वेषविषयत्वात् दुःखसमवायिनोऽपि तत्साधनतयाऽनिष्टत्वात् / तृतीयं दूपयति--भावीति / तव मते मुक्त्यनन्तरं सुखाभाव निश्चयात् तत्पूर्वकालीनात्मनि प्रेमा न स्यादित्याह-मुक्तीति / ननु तदा दुःखाभावप्रतिसंधानेनैव प्रेमे. त्यत आह-दुःखाभावस्येति / सुखसमवायित्वेनात्मनि प्रेमेत्येतत्प्रतिबन्दिग्रहणापि दूपयति-दुःखसमवायित्वेनेति / सखसमवायिनः सुखोत्यत्तिस्थित्योरपेक्षितत्वात् तत्र स्नेहातिशयश्चेत् दुःखोत्पत्तिस्थित्योरपि तस्यापेक्षितत्वात् द्वेषातिशयोऽपि स्यादित्याह--सुखसाधनेष्विति / हानयोग्येष्वेवाहिकण्ट कादिदुःखसाधनेषु द्वेपदर्शनाधेयत्वमपि द्वेषविषयत्वप्रयोजकं तदभावान्नात्मनि द्वेष इति शङ्कते--जनु हेयेति / तर्हि तव मते यत्नलभ्येष्वेव सुखसाधनेषु स्नेहदर्शनाद्यत्नानपेक्षात्मनि स न स्यादित्याह--तहीति / सोपाधिकप्रम्ण एवोपादेयगोचरत्वादनुपादेयात्मनि निरुपाधिकः प्रमा घटत इति शङ्कते .-अथेति / तर्हि औपाधिकद्वपस्यैव हेयगोचरत्वादहेयेप्यात्मनि निरुपाधिकद्वेषो भवेदेवेत्याह--तीति / ननु दुःखस्य दुःखत्वेनैव द्वेषगोचरता तदतिरिक्तस्य दुःखनिमित्तत्वेन ! आत्मनस्तु तदुभयाभावान्न द्वपगोचर तेति चेन्न / अनुगतस्यानिष्टत्वस्यैव सर्वत्र द्वेषप्रयोजकत्वे संभवत्यननुगतस्याप्रयोज. कत्वादित्याह-न च दुःखेति / ननु दुःखातिरिक्तस्यानिष्टत्वे तन्निमित्तत्वमेव प्रयोजकम् / तथा चात्मनो नानिष्टत्वमित्यत आह--दुःखसमवायिनोऽपीति / लाघवेन दुःखकारणस्यैव दुःखातिरिक्तेऽनिष्टत्वप्रयोजकत्वादात्मनोऽपि तद् दुर्वारमित्यर्थः /

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298