Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 232
________________ प्रथमः परिच्छेदः 211 तत्प्रतिकूलः। अविद्या च तहेतुः / एवं चानन्दात्मकब्रह्मविपरीतानर्थदर्शनेन नित्यात्मभूतोऽपि मोक्षो 'असत्कल्पो नास्ति' इत्यादिव्यवहारयोग्यो बभूव, ततश्चाकृतार्थता। निवृत्तेचाज्ञाने निरस्तनिखिलानर्थपरमानन्दात्मा प्राप्यत इवत्यविद्यानिवृत्तिरपुरुषार्थोऽपि काम्यते // अविद्यानिवृत्त : श्रुतिसिद्धात्मस्वरूपत्वम्समर्थनम् . अथवाऽविद्यानिवृत्तिरात्मैव / अस्ति तावच्छुक्तौ रजत. भ्रमानंतरमिह रजतं नासीदनुभूतरजतमनुभवदशायां शुक्ती नास्ति; इदं रजतानुभवकालेऽपि तदभाववदित्यादिबुद्धिः सा च प्रमा बाधाभावात् मिथ्यारजताश्रयस्य तदानीमपि तदभाववत्वनियमाच्च तद्घटितत्वात्तल्लक्षणस्य / स चाधिकरणादन्यश्चेत् न तावत्परमार्थः / अनिर्वचनीयाभावस्य परमार्थत्वारोगात् / अभा दुःखसंभेदघटकतया विषसंपृक्तान्नवदपुरुषार्थत्वबुद्धिसम्पादकत्वेन कृतार्थताबुद्धिप्रतिबन्धकतया पुरुषार्थविरोधित्वानिवृत्तिःकाम्यतइत्याह-न आनन्देति / असत्कल्पेइत्येतद्विवृणोति-नास्तीति / स्वप्रकाशात्मानन्दानभिव्यक्त्यात्मकतयाऽपुरुषार्थत्वभ्रमहेतावज्ञाने निवृत्ते स्वभाविकशुद्धपुरुषार्थाभिव्यक्त्या कृतार्थतेत्याह-निवृत्ते चेति / स्वप्रकाशमानन्दमशन्यं प्रपञ्चोपशमं शिवमद्वैतं यत्र त्वस्य सर्वमात्मैवाभूदित्यादिश्रुतिशतसम्मतपक्षमाह-अथवेति / अविद्याभावस्यात्ममात्रत्वं वक्त लोके कल्पिताभावस्याधिष्ठानात्मतां साधयितुमुपक्रमते-अस्ति तावदिति / इदं रजतमिति ज्ञानविरोधादभावज्ञानं भ्रम इत्याशङ्क्याह- सा चेति / रजतज्ञानात्पूर्वमभावज्ञानानुत्पत्तेः तद्वाधकत्वायोगादभावज्ञानस्य प्राप्तरजतज्ञानबाधमन्तरेणोत्पत्त्ययोगादभावज्ञानमेव तद्वाधकम् / तथाचोक्तम् पूर्व परमजातत्वादबाधित्वैव जायते / परस्यानन्यथोत्पादान्न त्वबाधेन संभव / / इति तथा चाभावज्ञानस्य प्रमात्वाद्रजतकालेऽपि तदभावोऽभ्युपेय इत्यर्थः / किं च रजतमिथ्यात्वस्य वक्ष्यमाणत्वात्स्वसमानाधिकरणस्य वा स्ववैयधिकरण्यानधि

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298