Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छे : 183 जनकत्वं प्रयोजकम् / सुखजनकत्वं तूभयत्रानुगतप्रयोजकम् / सामान्ये सामान्यस्य विशेषे विशेषस्य च प्रयोजकताया न्याय्यत्वात् / न च लाघवादात्मनः सुखत्वमेव परमप्रेमगोचरत्वे प्रयोजकं सुखशेषत्वं च पुत्रादेरौपाधिकप्रेमगोचरत्वे इति वाच्यम्। अहं सुखीत्यवाधितानुभवेनात्मनोऽसुखत्वात् / तथापि दुःखाश्रयत्वाविरोधाच। जन्ययोरेव सुखदुःखयोविरोधाऽनुभवात् / अन्यथोपाधिकेऽप्यात्मनि सुखरूपत्वानपायात् दुखानुपपत्तेः। केवलबुद्धे रेव दुःखादिमित्वनिरासः। / न च दुःखादिकं केवलान्तःकरणधर्म एव प्रतीयते इति वाच्यम् / चैतन्यसामानाधिकरण्यानुभवात् / दुःखादेरन्तःकरणमात्रधर्मत्वे च भौतिकाश्रयतया रूपादिवत् साधारण्यप्रसङ्गाच / न च द्वित्वादिवदसाधारण्यमविरुष्डम् / तस्यापि साधारणत्वात् / नियतचेतनधर्मोपग्रहेण तस्यासाधारणत्वाच / हेतुमाह-अहमिति / अहमर्थस्य सुखत्वेनैव परमप्रेमगोचरत्वमङ्गीकृत्यापि तस्य द्वैरूप्यं न सिद्धयतीत्याह-तथापीति / ननु सुखदुःखयोराधाराधेयभावो विरुद्ध इत्याशङ्कयाह-जन्ययोरिति / नित्यसुखस्य दुःखविरोधे शबलितेऽपि तस्मिन् दुःखं न स्यादित्याह-अन्यथेति / / केवलबुद्धेरेव दुःखादिमित्वमिति सांख्यमतं निराकरोति-न च दुःखादिकमिति / "अन्नमयं हि सोम्य मन" इति श्रुतेर्मनसो भौतिकत्वेन तन्मात्रधर्मत्वे सर्वपुरुषसाधारण्यं स्यादित्याह-दुःखादेरिति / भौतिकधर्मत्वेऽपि द्वित्वादिवदसाधारण्यमित्याशङ्कय दृष्टन्तासंप्रतिपत्त्या दूषयति-न चेति / द्वित्वादेरपेक्षाबुद्धिव्यंङयत्वाद्यावद्रव्यभावित्वेन साधारण्यमिति भावः। द्वित्वादेरपेक्षाबुद्धिजन्यत्वमतेऽपि नियतचेतनधर्मभूतज्ञानजन्यत्वमसाधारणण्ये प्रयोजकम् / दुःखादौ च न तदस्ति / सांख्यमते चेतनस्य निर्द्धर्मकत्वादित्यभिप्रेत्याह-नियतेति / नन्वहमर्थे प्रत्यक्षशास्त्राभ्यां परिच्छेदापरिच्छेदयोविरुद्धधर्मयोरवगमाद्धर्मभेद आवश्यक

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298