Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 166 सटोकाद्वैतदीपिकायाम् पूरणाच्च / न चैवं नखलूनपुष्पेऽपि तथात्वप्रसङ्गः। अदृष्टस्य कार्यगम्यत्वात्। अन्यथा सद्योऽपचितकुसुमेष्वेकगन्धगमनानन्तर गन्धान्तरारम्भवत् तत्रैव पर्युषितेषु गन्धप्रसङ्गात् / अणौ चाऽऽत्मनि शिरःपाण्याद्यवयवावच्छेदभेदेन युगपत् तुल्यबलवत्सुखदुःखसामग्रोदये सति युगपत्सुखदुःखायोगात / अवश्वभेदे प्रयत्नयोगपनि रासः। एवं हस्तद्वयावच्छिन्ने युगपत्प्रयत्नद्वयायोगात। न च प्रयत्नोऽप्ययमेक एव / मध्येऽपि तदुपलम्भप्रसङ्गात् / सर्वशरीर. चेष्टाप्रसङ्गाच्च / सगुणज्ञानफलस्य युगपदनेकशरीरपरिग्रहस्यानुपपत्तेश्च / मोगातिशया) ह्यात्मनोऽनेकशरीरपरिग्रहः / न च निरात्मशरीरेषु भोगः सम्भवति तदाश्रयस्यात्मनोऽभावात् / एतेनाणोरप्यात्मनो ज्ञानस्य विभुत्वाद्युगपदनेकशरीरं तद्वारा आत्माऽधितिष्ठतीति निरस्तम् / तथाप्याश्रयाभावेन तत्तच्छरोरेषु सुखानुत्पत्तेः। मात्रादवयवसन्धाने नख संछिन्नपुष्पादावपि तथा स्यादित्याशक्य तत्र तादृशादृष्टे प्रमाणाभावान्मैवमित्याह-न चैवमिति / अदृष्टस्यानियामकत्वे दृष्ट कारणमात्रस्यापि कुसुमेऽपि सत्त्वात्तदाऽपि पूर्व वदेव गन्धःस्यादित्याह -अन्यथेति / किंचावात्मनो युगपच्छिरःपाण्याद्यवयवावच्छेदाभावादवयवभेदेन व्यवस्थित सुखदुःखयोगपद्यमनुभूयमानं न स्यादित्याह-अणौ चात्मनीति / एवमवयवभेदेन प्रयत्नद्वययोगपद्यमपि न स्यादित्याह-एवमिति / एक एव प्रयत्नोऽवयवद्वयव्यापीत्याशङक्याह-न चेति / “स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा" इत्यादिश स्त्रसिद्धानेकशरोरपरिग्रहोऽपि युगपदण्वात्मन्यनुपपन्न इत्याह-सगुणेति / अनुपपत्तिमेव स्फोरयति-- भोगातिशयेति / अण्वात्मगतज्ञानस्य शरीरान्तरख्यापित्वात् तद्वारा भोगसम्भव इत्यत आह -एतेनेति / ज्ञानस्य द्रव्यत्वे गुगत्वे वाप्याश्रयासंसष्टदेशगामित्वमसम्भवीत्युक्तप्रायम् / तदङ्गीकृत्यापि दूवयति तथापीति / निरात्मकघटादिषु सुखाद्यनुत्पादवत्तादृशशरीरान्तरेऽपि तथा स्यादित्यर्थः। जीवाणुत्वस्य अतिसिद्धस्य कथं युक्तिमात्रण निरास इत्यत आह-न चेति / किमुदाहृतश्रुतिमुखतोऽणुत्वं

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298