Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 224
________________ प्रथमः परिच्छेदः 203 मनसः मध्यमपरिमाणत्वंसिद्धान्तः एतेन मनसः सावयवत्वे कल्पनागौरवमिति प्रत्युक्तम् / कार्यद्रव्यस्य सावयवत्वनियमात् / अहमितिप्रत्यक्षविषयस्य परिच्छिन्नत्वानुभवाच्च / तस्मात्सावयवं वृद्धिहासादिधर्मवच्च मन इति। न चान्तःकरणस्यानियतपरिमाणप्रत्युक्तदोषः। एकस्यैव जलूकादिद्रव्यस्य न्यूनाधिकपरिमाणदर्शनात्। __"आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिणः" // इति अतिरपि मनोऽभिन्नस्यैव भोक्तत्वं दर्शयति / तत्र चेन्द्रियशरीरयुक्तत्वमात्मनो भोक्तः सत एव तत्तदिन्द्रियशरीरसहकृतत्वमात्रम्। नतु चक्षुरादितादात्म्यविशिष्टस्यैव भोगः तस्याहंबुद्धयगोचरत्वात् तेषां प्रत्येकं व्यभिचारात् / अन्धादेरपि रूपादिभोगप्रतिसन्धानाच्च। मनसम्तु तादात्म्यमेवात्मनायोगः ।अविशे त्वेऽपीति | मनःसङ्कोच विकासावेव निमित्ताभावादनुपपन्नावित्याशङ्कयाणुत्वमते इन्द्रियान्तरसंयोगजनकमनःक्रियेव दृष्टकारणाभावाददृष्टाधीनावेवैतावित्यभिप्रेत्याह-क्रमिकेति / दृष्टनियामकाभाव एवादृष्टस्य नियामकत्वाभिधानादेवापरमपि चोद्यमयुक्तमित्याह - अतएवेति / अदृष्टाधीननियमेन परमते चक्षुराद्यपलापश्च प्रसज्यतेत्याह--परमतेऽपीति // मनसो मध्यमपरिमाणत्वे तदवयवास्तद्धर्माश्चेत्यनेककल्पनागौरवं प्रामा. णिकत्वान्न दोषायेत्यभिप्रेत्याह-एतेनेति / कार्यद्रव्यस्येति / अतित एव कार्यत्वस्य गुणवत्त्वस्य च सिद्धत्वादित्यर्थः / अन्तःकरणस्य कालभेदेन वृद्धिहासाभ्युपगमे परिमाणभेदेन धर्मिभेदापत्तेः स्मृत्यनुभवकर्त्त त्वभोक्तत्वादीनां वैयधिकरण्यं स्यादित्यत आह-न चेति / ननु प्रतीयमानात्मपरिच्छेदस्योक्तोपाध्यधीनत्वेऽपि भोक्तत्वा. दिकमात्मनश्चैतन्यवत्स्वाभाविकमेव किं न स्यादित्यत आह-आत्मेति / शरीर. मात्मपदार्थः / श्रुत्या विशिष्ट यैव भोगाभिधानादहं भुञ्ज इति प्रत्यक्षमपि तद्विष. यमेवेत्यपिशब्दार्थः / ननु शरीरेन्द्रिययोरप्यत्रोपात्तत्वान्मनोऽभिन्नस्यैवेति कथमुक्तमित्याशङ्कय तयो गोपकरणतयैवात्मयोगो विवक्षितः / मनसस्तु भोक्त्रुपाधित या तादात्म्येनेति विशेषमाह-तत्रचेति / अहंबुद्धिगोचरोपाधेरेवात्र निरूप्यमाणत्वाजाप्रदादिदेहस्य चक्षुरादीन्द्रियस्य च प्रत्येकं वैलक्षण्येनैकरूपाहबुद्धिविषयत्वायोगा

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298