Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 202 सटीकाद्वैतदीपिकायाम् मनसोऽनन्तत्वाणुत्वशङ्कानिरसनपूर्वकसावयवत्वसिद्धिः / ननु बुडिरन्तःकरणं मन इत्यादिशब्दानामेकार्थत्वे मनोऽणु, अनन्तपरिमाणं वा / उभयथापि न अहमिति बुद्धेस्तदवच्छिनात्मा विषयः अणोरिवाण्ववच्छिन्नस्याप्रत्यक्षत्वात् / अनन्तस्येपानन्तावच्छिन्नस्याप्यपरिमितत्वादिति चेत् / न / मनसोऽणत्वेऽनंतत्वे वा "तन्मनोऽकुरुत" "एतस्माजायते प्राणो मन" इत्यादिश्रतेस्तत्कार्यत्वप्रमितिविरोधात् / पञ्चावधानिनां युगपद् गन्धादिविषयानुभवदर्शनाच्च न मनसोऽणुत्वम् / नचानुभवयोगपद्ये मानाभावः। गन्धरूपरसस्पर्शशब्दान् युगपत्प्रत्येमीत्यनुभवात् / न च क्रमानुमानेनानुभवो बाध्यते। अनुमानस्यानुकूलतर्कविरहिणो दुर्बलत्वात्। एवं विभुत्वे व्यासङ्गानुपपत्तिर्वाधिका। न चादृष्टादेव तदुपपत्तिः। दृष्टसंपत्तौ तद्विरहेण कार्यविलम्बायोगात / न चानणत्वेऽपि सा तुल्येति वाच्यम् / वृद्धिहासर्मिणो युगपत् क्रमेण वेन्द्रियसन्निकर्षसंभवेन व्यासङ्गपञ्चज्ञानसंभवात् ऋमिकेन्द्रियसं. प्रयोगे च निमित्तं-मनोणत्वमते इवादृष्टम् / अत एवैवं सति किं मनसा अदृष्टमेवास्त्विति प्रत्युक्तम् / परमतेऽपि तत्पर्यनुयोगस्य तुल्यत्वात्। उक्तोपाधेरपि परिच्छेदावगाहि प्रत्यक्षविषयत्वानुपपत्तिरिति चोदयतिननुबुद्धिरिति / अनन्तपरिमाणं वेति / नित्यस्य मनसो मध्यमपरिमाणायोगादिति भावः / भवेदेतदेवं यदि मनो तित्यं भवेत्, न त्वेतदस्ति श्रुतियुक्तिभ्यां तस्य कार्यत्वेनमध्यमषरिमाणावगमादित्याह-मनस हति / तद्-ब्रह्म, मनोकुरु उत्पाद दयामासेत्यर्थः / अणुत्वे तावद्युक्तिविरोधमप्याह-पञ्चेति / गन्धादिविज्ञानयोगपद्यस्यैवाभावान्न तदनुपपत्तिरित्याशङ्कयानुभव विरोधेन दूषयति-न चेति / विमतानि ज्ञानानि क्रमभावीनि एकनिष्ठानेकज्ञानत्वात् संमतवदित्यनुमानविरोधाद्यौगपद्यानुवो भ्रम इत्यत आह-न च क्रमेति / मनोविभुत्वेऽपि युक्तिबाधमाह-एवमितिः / नन्वस्मिन्पक्षे समनस्केन्द्रियसन्निकर्षे सत्यदृष्टविरहप्रयुक्तज्ञानविरह एव व्यासङ्गइत्यत आह-न चादृष्टेति / अन्त्य तन्तुसंयोगे सति क्वचिदप्यदृष्टाभावात्पटाभावादर्शनादिति भावः / मनसो मध्यमपरिमाणत्वेऽपि तस्य नियतत्वात् ज्ञानयोगपद्यव्यासङ्गान्यतरानुपपत्तिरित्याशङ्कय तत्परिमाणानियतत्वेन समाधत्ते-नचानणु

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298