Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 182 सटीकाद्वैतदीपिकायाम च / दुःखसमवायिकारणत्वात् / यस्याहमर्थस्य प्रेमा भूयासमिति तस्यैव सोऽहं दुःखीत्यनुभवात् / ननु प्रेमगोचरत्वं नात्मत्वप्रयुक्तम्, अनात्मन्यपि पुत्रादौ तदर्शनात् / न च तत्राप्यात्मसम्बन्धित्वकृतं तदित्यात्मत्वमेव प्रयोजकमिति वाच्यम् / शत्रावपि प्रसङ्गात् / अनिष्टत्वेन तस्य द्वेषगोचरत्वेऽप्यात्मीयत्वेन प्रेमापि स्यात् / आत्मीयेऽप्युपेक्षणीये तदभावाच। अस्तु तर्हि सुखविशिष्टत्वमेव ता.योजकमिति चेत् तहि सुखदुःखयोर्विरोधात्तद्धर्मिभेदः स्यात् / न चैकस्मिन्नपि तयोः कालभेदेनाविरोध इति वाच्यम् / दुःखकाले अात्मनि प्रेमाभावप्रसङ्गात् / अस्ति च तदापि स इति चेन्न / सुखसमवायित्वं ह्यात्मनः प्रेमगोचरत्वे प्रयोजकम् / तडीने तददर्शनात् / तदाश्रये च दर्शनात् / तच दुःखाश्रयेऽपि न होयते / तस्यैव सुखसमवा. यिकारणत्वात् / पुत्रादावप्यात्मोपाधिप्रेमगोचरे स्वसमवेतसुख. नेति / अनिष्टत्वं प्रेमप्रतिबन्धकमित्याशङ्कयोपेक्षणीये प्रतिबन्धकाभावात् प्रेमा स्यादित्याह-आत्मीयेऽपीति / आत्मत्वस्याप्रयोजकत्वेऽप्यन्यदेव प्रयोजकमिति शङ्कते-अस्तु तहीति / सुखित्वाद्यनुभवे आत्मत्वस्य प्रयोजकत्वनिषेधः / तथा सति विरुद्धधर्माध्यासाद्धर्मिभेदः स्यादित्याह-तहाँति / रागद्वेष. वदेककालीनत्वविरोधेऽप्येकाधिकरणत्वमविरुद्धमित्याशङ्कयाह-न चैकस्मिन्निति / स प्रेमा। एवं सिद्धान्तिना प्रेमगोचरत्वप्रयोजक आक्षिप्ते पूर्ववादी स्वाभिमतं निरुपाधिप्रेमप्रयोजकं दर्शयति-न सुखसमवायित्वं हीति / तर्हि संतन्यमानदुःखदशायामात्मनि प्रेमा न स्यादित्याशङ्कय तदापि सुखसमयित्वयोग्यताऽस्तीत्याह ।तच्चेति / एवं निरुपाधिकप्रेमगोचरत्वे प्रयोजकमुक्त्वा सोपाधिकप्रेमगोचरत्वे प्रयोजकमाह-पुत्रादाविति / जनकत्वं निमित्तत्वं तर्हि प्रेमगोचरत्वमात्रे किं प्रयोजकमित्यत आह-सुखजनक वमिति / उक्तप्रयोजकस्य यत्सामान्यन्यायोपेततामाह-सामान्य इति / ननु विशेषप्रयोजकयोलघुशरीरयोः सतोगुरुशरीरे ते न ग्राह्य इत्यत आह-न च लाघवादिति / प्रमाणबाधितेऽथे लाघवानवतारादिति

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298