Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 181 प्रथमः परिच्छेदः घटवदनात्मा स च ज्ञानरूपोऽपि कर्ता भोक्ताऽभ्युपगन्तव्यः / अहं करोमि भुञ्ज इति तयोरहमनुभवप्रकाशाश्रयत्वानुभवात् / अन्भवे भ्रमनिरासः ! न चायमनुभवो भ्रमः न तावदात्मनि बाधकानुभवादस्य भ्रमत्वम् / तदभावात् / नहि नाहं करोमि न मुझे किं तु मदन्य एवास्मिच्छरीरे तद्धि इति कश्चिदनुभवति / ननु मिथ्यात्मधर्मत्वात, कर्तृत्वादिरपि मिथ्या। अहमनुभवेऽनात्मता. दात्म्यविशिष्टानुभवस्यैवानुभवादिति चेत् तर्हि केवलानुभवरूप आत्मा न स्यात् / अहमनुभवे तस्याप्रकाशमानत्वात् / अहमनुभवगोचरस्य द्वैरूप्ये प्रमाणाभावाच। न च परमप्रेमगोचरत्वदुःखित्वादेरहमनुभवगोचरे दर्शनात्तस्य दैरूप्यमिति वाच्यम् / नह्यनेकधर्मानुभवो धर्मिणं भिनत्ति / अतिप्रसङ्गात् / न चैतयोविरोधोऽस्ति / आत्मा यात्मत्वात् परमप्रेमास्पदं दुःखी स्थूलोह मित्याद्यनुभववदेतस्य भ्रमत्वान्न अतिविरोधित्व मित्याह-न चेति / किमेतस्य प्रत्यक्षबाधाद् भ्रमत्वमुत युक्तिबाधात् / नाद्य इत्याह-न तावदिति / तद्विध इति / कर्ता भोक्ता चेत्यर्थः। द्वितीयं शङ्कते-नन्विति / मिथ्येति / मिथ्याभूतो यः शबलात्मा तद्धमत्वादित्यर्थः / शवलस्यैवाहमनुभवगोचरत्वे केवलस्यात्मत्वं न स्यात् / अहमनुभवगोचरस्यैवात्मत्वादित्याह- तहीति / अनात्मतादात्म्यस्याहमनुभवगोचरत्वमप्यसिद्धमित्याह- अहमनुभवेति / नन्वह. मनुभवगोचरे प्रतीयमानदुःखित्वादिभेदानुपपत्तिरेव धर्मिभेदे मानमित्याशङ्कयाऽऽह-न च परमेति / किं धर्मिभेदमन्तरेण धर्ममात्रभेदोऽनुपपन्नः, उत विरुद्धधर्मभेदः / नाद्यः / रूपरसाधनेकधर्म अत्त्वेऽपि धर्मिणो भेदादर्शनादित्याहन ह्यनेकेति / द्वितीयस्त्व सिद्ध इत्याह-न चैतयोरिति / परस्मिन्नात्मन्युभयोरपि प्रयोजकप्रदर्शनेनाविरोधमुपपादयति-आत्मा हीति / धम्य भेदस्यानुभूयमानत्वादाप न विधि इत्याह-यस्येति / यदुक्तमात्मत्वात्परमप्रेमास्पदमिति तदाक्षिपतिननु प्रेमेति / पुत्रादावपि परम्परासंबन्धेनात्मत्वमेव तत्प्रयोजक मित्या. शङ्कयातिप्रसङ्गन दूषयति-न च तत्रेति / शत्रौ द्वेषप्रयोजके सति कथं प्रेमेत्याशङ्कय दु:खित्वप्रेमास्पदत्ववदुभयप्रयोजकवशादुभयमपि स्यादित्याह-अनिष्टत्वे.

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298