Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 192 सटीकाद्वैतदीपिकायाम् कत्ववत् सर्वत्र कार्यजनकत्वात् / नच परमाणुक्रियाया अदृष्टवदात्मसंयोगासमवायिकारणकत्वादात्मनो विभुत्वमिति वाच्यम् / कार्यस्यासमवायिकारणकत्वाभावात् / अस्तु वा तत्रान्यदसमवायिकारणम् / ननु सर्वशरीरव्यापिसुखाद्युपलम्भादात्मनि सर्वशरीर. व्यापिनि सति तस्य मध्यमपरिमाणनिराकरणाद्विभुत्वसिद्धि. रिति चेत् / आत्मनोऽन्तःकरणतादात्म्यविशिष्टस्यैव सुखाद्याश्र. यत्वेन मध्यमपरिमाणत्वात् / प्रथमहेतोभट्टमतेऽन्धकारे व्यभिचारात् / अस्मन्मते श्रोत्रे व्यभिचाराच्च / दुःखाद्याश्रयविभुत्वानुमानस्य तदुत्क्रान्त्यादिश्रुतिविरोधश्च / निष्क्रमणश्रु तेरौपचारिकत्वखण्डनम् / नचेदमौपचारिकं गमनादिवचनं तत्र तत्र पौनःपुन्येन श्रयमाणस्योपचरितार्थत्वायोगात् / तथा चाहुन्यायबिद:-"अभ्यासे क्रियानुपपत्तिरित्याशङ्कयाह--न चेति-समवायस्यालीकत्वेन तदधीनासमवायि. कारणस्यापि तथात्वमित्यभिप्रेत्याह-कार्यस्येति / कार्यस्यासमवायिकारणजन्यत्वनियमेऽपि परमाणुगतपरिमाणादिकमेव किश्चित्तदसमवायिकारणमस्तु / अस्मत्प्र. वृत्त्यनुपयोगिनस्तन्निर्णयस्याभावेऽपि न काचित्क्षतिरित्यभिप्रेत्याह-अस्तुवेति / सुखाद्याश्रयस्य परिशेषाद्विभुत्वसिद्धिरिति-शङ्कते-नन्विति / आत्मनोऽनित्यत्वे कृतहान्यादिप्रसंगान शरीरपरिमाणत्वमपीत्याह-तस्येति / स्वतो मध्यमपरिमाणस्य दुःखादिपरिणाम्यन्तःकरणस्यानित्यत्वेऽपि तदुपाधिकमध्यमपरिमाणदुःखाद्याश्रयस्यात्मनो नानित्यत्वादिप्रसङ्ग इत्यभिप्रेत्याह-आत्मन इति / भट्टमते तमसः स्पर्शशन्यद्रव्यत्वेऽपि मूर्त्तत्वात्तत्र तदीयहेतोव्यभिचार इतयाह-प्रथमेति / श्रोत्रेन्द्रियमपञ्चीकृताकाशकार्यमिति मते तत्र व्यभिचार इत्याह-अस्मन्मत इति / 'एष आत्मा निष्कामति चक्षुष्टो वा मूनों वाऽन्येभ्यो वा” इत्यादि क्रियाभिधा. यिश्रतिविरोधश्चेत्याह-दुःखेति / निर्गमनश्रुतेरन्यपरत्वान्न तद्विरोध इत्याशङ्कयाह-नचेति / प्रागेवेति-दूरत एवेत्यर्थः / उपपत्तिरपि तत्र तात्पर्यलिङ्गमस्तीत्याह--अनिगंमने वेति- ननु कतु विभुत्वान्मेरुपृष्ठादावपि सतस्तत्तच्छरीरोपहितात्मप्रदेशो

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298