Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 185 अय आत्मा कर्ताऽऽत्मत्वात् व्यतिरेकेण घटवत्। अत एव भोक्ता च / ज्योतिष्टोमा दश्रुतिश्चात्मनः कर्तृत्वे मानम / “परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रोउन् रममाण" इति स्वरूपाविर्भावलक्षणमुक्तावपि कर्तृत्वश्रवणात् तच वेदान्तसिद्धात्मनिरूपणेन समाधानतया परमार्थ एवेति / अत्रोच्यते-आत्मा तावत् ज्ञानरूपः। ज्ञानं च न स्व. विषयमिति निरूपितम् / अहमनुभवश्च मामहं जानामीत्यहमर्थविषयोऽनुभूयते / अतो न केवलात्मविषयः। न चेदं विषयत्वं तटस्थस्यैवान्तःकरणस्येति वाच्यम् / चैतन्यासंवलितस्याहमनुभवागोचरत्वात् / अहमनुभवगोचरधर्मस्य सुखादेः कथमप्यनात्मधर्मत्वायोगाच्च / अत एव न देहादिगोचरत्वमपि तस्य / श्रुतिश्चेति / क्रियाफलस्य कन्वयार्थे आत्मनेपदस्मरणादिति भावः। अविद्याऽभावदशायामपि कर्तृत्वश्रवणात्तदात्मनः : पारमार्थिकमित्याह-परं ज्योतिरिति / ममाऽऽत्मा ममान्तःकरणमित्यनुभवद्वयस्यापि विनिगमकाभावेन यथार्थवादहमर्थे द्वैरूप्यमनुभवसिद्धं युक्तितोऽपि साधयितुमुपक्रमते-अत्रोच्यत इति / तत्र तावच्चैतन्यविषयत्वाविषयत्वलक्षणविरुद्धधर्माध्यासाद्भेदो वक्तव्य इत्यभिप्रेत्योक्तं स्मारयति-आत्मा तावदिति / तह्यविषय एवात्माऽहमर्थ इत्यत आह-अहमनुभवश्चेति / अस्तु तर्हि जडान्तःकरणस्यात्मतादात्म्यरहितस्यैवाहमनुभवविषयत्वमिति वदन्तं साङ्ख्यं प्रत्याह-न चेदमिति / जडमात्रस्य घटादिवदहमनुभवविषयत्वायोगादिति हेतुमाइ-चैतन्येति / किं चान्तःकरणस्यैवाहमनुभवगोचरत्वे दुःखादेरध्यासेनाप्यात्मधर्मत्वं न स्यात् / न च तद्यज्यते / मुक्त्यन्वयिनि तस्मिन् बन्धस्यावश्यकत्वादित्याह--अहमनुभवेति / कथमपीति / अध्यासेनाप्यात्मधर्मत्वाभावायोगादित्यथः / उक्तहेतोरेवाहमनुभवस्य देहादिमात्रगोचरत्वमप्ययुक्तमित्याह-अत एवेति / ___ अहमनुभवगोचरस्य द्विरूपत्वेऽपि कथं मिथ्यात्वमित्याशक्याह-न चेति /

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298