Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 146
________________ भी आचाराङ्ग स्त्रदीपिका ब.५ ॥१४२॥ %AEOCHCRACCIAGRA स च महामोहमोहितः केनचित् शिक्षणार्थममिहितो निराकृतो वा जात्यादिमदस्थानान्यतरसद्भावेनोमतमन्दरारूढः | कुप्यति । मानगृहीतो यथा तथा प्रलापी भवति, अनेकश आत्मानं विडम्बयति । एवमेकाकिनः पर्यटतः किं स्यात्तदाह- * गुरुकुलवा'संवाहा' इत्यादि- तस्याव्यक्तस्यैकाकिनः पर्यटतः सम्बाधा-पीडा उपसर्गजनिता नानान्तकजनिता वा भूयोभूयो से चारित्रबहवः स्युः । ताश्चाव्यक्तेन निरवद्यविधिना दुरतिलचनीयाः। किम्भूतस्य दुरतिलचनीया दुरतिक्रमा ? 'अजाणउति-तासां रक्षागुणाबाधानां सहनोपायमजानानस्य सम्यक्करणं सहनफलं वाऽपश्यतो दुरतिक्रमणीयाः पीडाः भवन्ति । एतत्प्रदर्य भगवान् दि प्राप्तिविनेयमाह-'एयं ते मा होउ 'त्ति- एवं एतदेकचर्याप्रतिपन्नस्य बाधा-फलं ते- तव मदुपदेशवर्तिनो मा भवतु | ग्रामानु र्भवतीति ग्रामपर्यटनेन आगमानुसारितया सदा गच्छान्तर्वर्ती भव । सुधर्मस्वाम्याह-'एयं ते कुसलस्स दसण 'त्ति-एतद्यत्पूर्वोक्तं, प्रदर्शनम् । तवर्द्धमानस्वामिनो दर्शनम् । सततमागमानुसारितया आचार्यसमीपवर्तिना च किं विधेयमित्याह-' तद्दिट्ठिए ' तस्याचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयपदार्थेषु । 'तम्मोत्तिए'-तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यं । ' तप्पुरकारे'-तस्याचार्यस्य पुरस्कारः सर्वकार्येष्वग्रतः स्थापनं, तद्विषये यतितव्यं । तथा तस्याज्ञापूर्वकस्याचार्यस्य संज्ञा तत्संज्ञा तद्वान् सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात् । 'तन्निवसणे'-तस्य गुरोनिवेशनं-स्थानं यस्याऽसौ तन्निवेशनः, सदा गुरुकुलवासी स्यात् । गुरुकुलवासे निवसन् किम्भूतः स्यादित्याह-'जयं विहारी' यतमानो यतनया विहारी स्यात् प्रत्युपेक्षणादिकाः क्रियाः कुर्यात् । किश्व-'चित्तनिवाती'-चित्तं-आचार्यस्या भिप्रायस्तेन निपतितुं क्रियायां प्रतिवर्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति । 'पंथनिज्झायी '-गुरोः क्वचिद्ग- I ॥१४॥

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244