Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 202
________________ K उ०३ शीतजन्ये देहकम्पे ला सति गृहस्थशङ्का श्री दा 'तं भिक्खु ' मित्यादि-तं मिक्षुमतिक्रान्तयौवनं शीतस्पर्शपरिवेपमानगात्रं उपसंक्रम्य-समीपमागत्य गृहपतिरश्वर्यादि- याचाराङ्ग | सामग्र्युपेतः सन् , किमयं मुनिः मत्सुन्दरीमालोक्य सात्विकमावोपेतः कम्पते ?, उत शीतेनेत्येवं संशयानो ब्रूयात्-मो आयुसत्रदीपिका ४॥ |मन् ! श्रमण ! नो भवन्तं ग्रामधा विषया उत्प्राबल्येन बाधन्ते !, एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-' आउ. संतो'-आयुष्मन् गृहपते ! नो खलु मम ग्रामधर्मा उद्धाधन्ते । यत्पुनर्वेपमानगात्रमीक्षांचकृषे तत् शीतस्पर्शविज़म्भितं, न तु मनसिजविकारः । शीतस्पर्श अहं न शक्नोमि सोढुमधिसहितुं वा । एवमुक्तः सन् गृहपतिः करुणाकटाक्षितो वक्ति, सुप्रज्वलितमग्निं किमपि न सेवसे ? । मुनिराह-'णो खलु' इत्यादि-भो गृहपते ! न खलु मे कल्पते ममानिकायमुज्वा. लयितुं प्रज्वालयितुं, स्वतो ज्वलितादौ कायं-शरीरमीषत् तापयितुमातापयितुं वा । ' अन्नेसि 'ति- अन्येषां वा वचनाव ममैतत् कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायाऽन्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह-'सिया से एव' मित्यादि-स्यात् कदाचिदपरो गृहस्थ एवमुक्तनी त्या वदतः साधोरग्निकायमुज्वाल्य प्रज्वाल्य वा कायमातापयेत् प्रदापयेद् वा । तच्चोज्वालनप्रतापनादिकं भिक्षुः प्रत्युत्प्रेक्ष्य-विचार्य खसन्मत्या परव्याकरणेनान्येषां वान्तिके सा अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् । कया? अनासेवनया। यथैतन्ममाऽयुक्तमासेवितुं, ममाऽ सेवितुं न कल्पते इति साधुवाक्यम् । भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्मारार्जनमकारीति एतद् बृहद्वृत्तेर्वाक्यं न तु सूत्रपाठः, तत्त्वं केवलिनो विदन्ति, इति विमोक्षाध्ययने तृतीयोद्देशः समाप्तः॥ अथ चतुर्थोद्देशकः प्रारम्यत, तस्यादिनं सूत्रम् करणीया। SRKAACARRAHASE RICA- SHASCARCIRCASH १९८॥

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244