Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अदुवा खोमचेले अदुवा एगसाडे बदुवा बचेले"। बाचाराम- 'अहपुणे 'त्यादि-अथ पुनरेवं जानीयात् , यथाऽपक्रान्तः खलु हेमन्तो ग्रीष्मः प्रतिपयः। अपगता शीतपीडा उपकरण दीपिका 31 यथा परिजीर्णान्येतानि वस्त्राणि, एवमवगम्यते ततः परिष्ठापयेत् । परिष्ठाप्य च निःसङ्गो विहरेत् । यदि पुनरतिक्रान्ते
CSI लापवं अ०८ च शिशिरे क्षेत्रकालपुरुषगुणाद् मवेच्छीतं, ततः किं कर्त्तव्यमित्याह-'अदुवा संतरुत्तरे 'ति-अथवा क्षेत्रादिगुणात्
बातो शीते वाते सति आत्मपरितुलनार्थ सान्तरो मवेत् , सान्तरं उत्तरप्रावरणीयं यस्य म तथा, कचित्पावृणोति कचित्पावर्ति मान ॥२० ॥
बिमर्षि । अथवा अचमचेलका, एककल्पपरित्यागाद् द्विकल्पधारी मवेत् । शनैः २ शीते अपगच्छति सति एक्शाटकः स्यात् । शीताभावे तदपि परित्यज्य अचेलो अवतीत्यर्थः, मुखवत्रिकारजोहरणमात्रोपधिः स्यात् । किमर्थमेकैक वखं त्यजेदित्याह
"लापवियं बागममाणे, तवे से अभिसमन्नागए भवइ" ..' लापविय 'मित्यादि-परीरोपकरणकर्मणि लाघवमागमयन्- आपादयन् वस्त्रपरित्यागं कुर्यात् । तस्यैवम्भूतस्य किं0 स्यादित्याह-'तवे से' इत्यादि-से-तस्य वनपरित्यागं कुईतः साधोस्तपोऽभिसमन्वागतं मवति, कायक्लेशस्य उपोमेद-12 त्वात् । एतच मगवता प्रवेदितमिति दर्शयितुमाह
"मेयं भगवया पवेश्य, तमेव अमिसमिक्षा सबचाए सम्मत्तमेव समभिजाणिवा" . . 'बमेयं 'ति-पदेतद् भगवता प्रवेदितं तदेवामिसमेत्य-वावा 'सर्वतः'-सबै प्रकारैः सर्वात्मतया सम्यक्त्वमेव २००७
RECRAऊ स
RECENRSCIENCATEGX

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244