Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भी
बाचाराङ्ग नदीपिका ब०९ ॥२३६॥
CHERSALAऊक
परीषहसहनं प्रति प्रणत आसीत् , परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहो भगवान् । नाख दुःखचिकित्साप्रतिज्ञा उ०३ विद्यत इत्यप्रतिज्ञः । कथं भगवान् दुःखं सहत इत्येतदृष्टान्तद्वारेणाह
भगवतो "सरो संगामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाई अचले भगवं रीयित्था ॥ ९३॥ एस विही दन्तप्रथाअणुकन्तो माहणेण मइमया । बहुसो अपडिण्णेणं भगवता रीयंति ॥ ९४ ॥ बेमि" ९-३
लनाद्यना'सूरो'-लाढजनपदे परीपहानीकतुद्यमानोऽपि, प्रतिसेवमानश्च परुषान् दुःखविशेषान् , मेरुरिवाऽचलो निःप्रकम्पो, चारवर्जनयथा संग्राममस्तके महायोद्धाः सर्व सहन्ते तथैव भगवानपि गेरुवदऽचलो निःप्रकम्पो रीयते स्म ज्ञानदर्शनचारित्रात्मके ट्रनिरूपणम् । मोक्षाध्वनि पराक्रमते स्म । एसविहीत्यादि पूर्ववत् । इत्युपधानश्रुताध्ययनस्य तृतीयोदेशकप्रदीपिका ॥९-३
अथ चतुर्थोदेशक आरम्यते, तस्यादिमं सूत्रम्-.
"ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजई तेइच्छं ॥ ९५ ॥ संसोहणं च वमण च गायन्मंगणं च सिणाणं च । संवाहणं च न से कप्पे दन्तपक्खालणं च परिमाए ॥९६ ॥ विरए गामधम्मेहिं रीयइ माहणे अबहुवाई । सिसिमि एगया भगवं छायाए झाइ आसीय ॥ ९७ ॥ आयावइ य गिम्हाणं अच्छइ उकुडुए अभित्तावे। अदु जाव इत्व लुहेणं ओयणमंथुकुम्मासेणं ॥ ९८ ॥"
थोमोयरियं 'ति-अपि शीतोष्णदंशमशकाक्रोशताडनायाः शक्याः परीषहाः सोढुं, न पुनरवमोदरतां-न्यूनोदरता शक्रोति कर्तुम् । लोको हि रोगैरभिद्रुतः सन् तदुपशमनायाऽवमोदरतां विधचे। भगवांस्तु तदभावेऽपि विधत्त इत्यपि 13॥ २३६ ॥
ANSAR

Page Navigation
1 ... 238 239 240 241 242 243 244