Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ | भगवत्सेविताचारोमुमुक्षुणा सेवनीय अ०९ श्री है|' उ8 अहे 'ति-उमस्तिर्यग्वा लोकस्य, ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायान् नित्यानित्यादिबाचारागा रूपतया ध्यायति / 'समाहिमपडिले 'ति-समाधिमन्तःकरणशुद्धिं च प्रेक्षमाणः अप्रतिज्ञो ध्यायति / 'अकसाइ'त्ति-अकपत्रदीपिका पायी तदुदयापादितभकुट्यादिकार्याभावात् / 'विगइति विगता गृद्धिः-गाक्ष्यं यस्याऽसौ विगतगृद्धिः, शब्दरूपादिग्विन्द्रिया. | र्थेषु अमूर्छितो ध्यायति / ब्रह्मस्थोऽपि विविधमनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादकषायादिकं सकृदपि कृतवान् / 'आययजोग'त्ति-आत्मशुद्ध्या कर्मक्षयोपशमादिरूपया आयतयोगं सुप्रणिहितमनोवाकायात्मकं विधाय विषयकषायाद्युपश॥२४० मादिभिनिवृत्तः-शीतीभृतः / अमायावी-मागारहितः। यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः, विसृभिर्गुप्तिमिर्गुप्तश्वासीत् / 'एसविही 'ति-एपोऽनन्तरोक्तो विधिः शस्त्रपरिज्ञादेरारम्य योऽभिहितः सोऽनुक्रान्तोऽनुष्ठित आसेवनपरिक्षया सेवितः / केन ' श्रीवर्द्धमानस्वामिना मतिमता-ज्ञानचतुष्टयसमन्वितेन बहुशोऽनेकशः। अप्रतिज्ञेन-अनिदानेन, भगवताऐश्वर्यादिगुणोपेतेन / अतोऽपरोऽपि मुमुक्षुरनेनेव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते / इति रधिकारसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्या समवधारितमिति, उमेघानश्रुताध्ययनस्य चतुर्थोद्देशकः / प्रथमश्रुतस्कन्धः समाप्तः // * इति श्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरसूरिसर्चमरिशिरोमणीनां पट्टे श्रीअजितदेवसरिविरचितायां श्रीमदाचाराङ्गदीपिकायामुपधानश्रुताख्यमध्ययनं समाप्तं, तत्समाप्तौ च समाप्तो ब्रह्मचर्याख्यप्रथमश्रुतस्कन्धः॥ // श्रीआचाराङ्गसूत्रप्रथमश्रुतस्कन्धदीपिका // AA READARA 210 //

Page Navigation
1 ... 242 243 244