Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 239
________________ 1॥२३५॥ स्तान् सम्यकरणतया निर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयति । कथं ? यथा नागो-हस्ती संग्रामशिरसि परानीकं जित्वा | उ०३ तत्पारगो भवति, एवं भगवानपि श्रीवीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत् । किञ्च-तत्र लाढेषु विरलत्वाद् तिरस्काराप्रामाणां कचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता || किश्च दयो घोराः ___“ उवसंकमन्तमपडिन्नं गामतियम्मि अप्पत्तं । पडिनिक्वमित्त सिसु एयाओ परं पलेहित्ति ॥ ८९ ॥ हयपुब्बो तत्थ दण्डेण प्रकारा अदुवा मुट्ठिणा अदु कुन्तफलेण । अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ ९०॥ मंसाणि छिन्नपुब्वाणि उलुभिया एगया जाता इति कार्य । परीसहाई लुचिसु अदुवा पंसुणा उवकरिसु ॥ ९१ ॥ उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणया- प्रदर्शनम् । | ऽसी दुक्खसहे भगवं अपडिन्ने ॥ ९२ ॥" __" उपसंकमन्त "त्ति- ' उपसंक्रामन्तं'-भिक्षायै वासाय वा गच्छन्तं, 'अप्रतिज्ञं'-नियतवासादिप्रतिज्ञारहित | प्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद् ग्रामात्प्रतिनिर्गत्य ते जना भगन्तमलूषिषुः। एतच्चोचः-इतोऽपि स्थानात्परं दूरतरं स्थानं पर्येहि-गच्छेति । ' हयपुत्वो 'ति-तत्र ग्रामादेर्बहिर्व्यवस्थितः, पूर्व हतो हतपूर्वः, केन ?, मुष्टिना दण्डेनाथवा लेष्टुना कपालेन वा घटकपरादिनाऽथवा कुन्तादिफलेन वा 'हंता 'ति-हत्वा २ बहवोऽनार्याः चक्रन्दुः-पश्यत यूयं किम्भूतोऽयमित्येवं कलकलं चक्रुः । 'मंसाणि 'त्ति-मांसानि च तत्र भगवतश्छिन्नपूर्वाणि एकदा कायमवष्टभ्य-आक्राम्य नानाप्रकाराः परीषहाश्च भगवन्तमलुश्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति । ' उच्चालय 'त्ति-भगवन्तमुर्ध्वमुत्क्षिप्य भूमौ निहतवन्त:-क्षिप्तवन्तः, अथवा आसनात्-वीरासनादिकात् स्खलितवन्तो-निपातितवन्तः । भगवांस्तु पुनर्युत्सृष्टकायः 13॥ २३५॥

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244