Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 237
________________ ASH शक्रोति-अधिसहत इति । ' एसविही '-एष विधिरित्यादि पूर्ववत् । उपधानश्रुताध्ययने द्वितीयोद्देशकः॥ . PI अधुना तृतीय आरम्यते, अस्मादिमं सत्रम्- . लाढदेशे .. "सणफासे सीयफासे य तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरूवरूवाई॥ ८१ ॥ अह दुघरलाढ- प्रमो. पारी बजभूमि च सुम्मभूमि च । पंत सिज्जं सेविसं आसणगाणि चेव पंताणि ॥ ८२ ॥ लादेहिं तस्सुवसग्गा बहवे जाणवया विहारा। सिसु । मह लहदेसिए भत्ते कुकुरा तत्य हिंसिसु निवइंसु ॥ ८३ ॥ अप्पे जणे निवारेइ लसणए सुणए दसमाणे । छुच्छुकारिति बाईसु समणं कुकुरा संतुत्ति ॥ ८४ ॥" 'तणफासे 'ति-तृणानां कुशादीनां स्पर्शस्तृणस्पर्शः, तथा शीतिस्पर्श उष्णस्पर्श आतापनादिकाले आसन् , तथा दंशमशकादयश्च, एतांश्च तृणस्पर्शादीन् 'विरूपरूपान् '-नानाभूतान् भगवानध्यासयति, समितिभिः समितः । ' अह दुचर 'चि-अथाऽनन्तरं दुःखेन चर्यत इति दुश्चरः स चासौ लाढच जनपदविशेषो दुश्वरलाढस्तं, वज्रभूमि च विहृतवान् । स च द्विरूपो-वज्रभूमिः शुभ्रभूमिश्च । तत्र च प्रान्तां शय्यां'-वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुतां सेवितवान् । प्रान्तानि वा आसनानि पशूत्करलोष्ठाद्युपचितानि काष्ठानि च दुर्घटानि आसेवितवान् । 'लाडेहि 'ति-तत्र लादेषु देशेषु तस्य भगवतो बहब उपसर्गाःप्रायशः प्रतिकूला:-आक्रोशश्वभक्षणादय आसन् । तानेव दर्शयति-जनपदे भवा जानपदा, अनार्याचारिणो लोकाः ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः। अह लुक्खदेसीए भत्ते'भक्तमपि रूक्षदेश्य-रूक्षकल्पं अन्तप्रान्तं च, ते चानार्यतया प्रकृतिक्रोधनाः, कर्मासाद्यभावाच्च तृणप्रावरणाः सन्तो D२३३ ॥ SARKARISTRARASHTRA RASRCS

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244