Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 236
________________ सत्रदीपिका ब०९ ॥२३२ ॥ यासए । दविए निखिम एगया रामो ठाइए भगवं समियाए ॥ ७९ ॥ एस विही अणुकन्तो माहणेण मईमया । बहुसो अपडि. उ०२ ण्णेण भगवया एवं रीयन्ति ॥ ८॥ ति बेमि" ९-२ शीतकाले ____सिप्पेगे' इत्यादि-यस्मिन् शिशिरादावप्येके त्वक्त्राणामावतया 'पवेयंति'-प्रवेपन्ते-कम्पन्ते, दन्तवीणादि-18 दुःसहसमन्विताः कम्पन्त इत्यर्थः। तस्मिंश्च शिशिरे प्रवाति मारुति सति एके-अनगारा अन्यतीर्थिका न सर्वे, हिमवातेन शीतपीडापीडिताः, तदपनोदाय पावकं प्रज्वालयन्ति अङ्गारशकटिकामन्वेषयन्ति, प्रावारकं वा याचन्ते-आर्थयन्ति । यदिवा पार्श्व- सहननाथतीर्थप्रवजिता गच्छवासिन एव शीतार्दिता निदातमेषयन्ति- घशालादिका वसती प्रार्थयन्ति । 'संघाडीओ 'ति- 18/निरूपणम्। संघाटीशब्देन शीतापनोदक्षम कल्पद्वयं त्रयं वा गृह्यते, ताः संघाटीः शीतार्दिता वयं प्रवेक्ष्यामः । एवं शीतादिता अनगारा अपि विदधति । तीर्थिकप्रव्रजितास्त्वेघाः समिधः काष्ठानि समादहन्तः शीतस्पर्श सोढुं शक्ष्यामः। तथा संघाव्या वा पिहिता:-कम्बलाद्यावृतशरीरा इति । किमर्थमेतत्कुर्वन्तीत्याह-यतोऽतिदुःखमेतत-अतिदुःसहमेतद्, यदुत हिमसंस्पर्शा दुःखेन सह्यन्ते । तदेवम्भृते शिशिरे स्वयथ्येतरेष्वनगारेषु यथोक्तानुष्ठानवत्सु सत्सु यद् भगवान् व्यधात्, तदाह-'तंसि भगवं 'ति-तस्मिन्नेवम्भूते हीमवाते शीतस्पर्से सर्वकषे भगवान् तं शीतस्पर्श सर्वमध्यासयेत् । किम्भूतो? अप्रतिज्ञः न विद्यते निर्वातवसतिप्रार्थनादिकाप्रतिज्ञा यस्य स तथा । क अभ्यासयन् ', ' अहे 'त्ति अधो विकटे अधः कुड्यादिरहिते, छन्नेऽप्युपरि तदमावे वेति । किम्भूतः-दविए-द्रविक: संयमवान् 'निक्खम्म'-निष्क्रम्य बहिरेकदा रात्रौ मुहूर्चमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग् वा समतया वा व्यवस्थितः सन् तं शीतस्पर्श रासमदृष्टान्तेन सोढुं ॥ २३२॥ RANSIRSAGAR

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244