Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 235
________________ २३१॥ I यावदेकाकी विचरन्नत । तथा उपपत्याया ताडयन्ति । म सयति । सदा-सर्वकालं, समितः पञ्चसमितिमियुक्तः । 'फासाई 'ति-स्पर्शान्-दुःखविशेषान्, अरतिः संयमे रतिर्मोगा- उ०२ मिष्वङ्गे ' अमिभूय '-तिरस्कृत्य 'परीयते'-गच्छते, क?, संयमानुष्ठाने 'माहनो'-महावीरः, किम्भूतः ? अबहु अन्यवादी । ' स यणेहि 'त्ति- स भगवान् छद्मस्थकालं यावदेकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् जनैलोकैः पृष्टः, गृहादौ तद्यथा-को भवान् ? किमत्र स्थितः ? इत्येवं पृष्टोऽपि तूष्णीभावमभजत । तथा उपपत्याद्या अपि एकचरा एकाकिन है |स्थितस्यएकदा कदाचिद्रात्रौ अति वा पप्रच्छुः। अव्याहृते च भगवता कषायितास्ते दण्डमुष्ट्यादिना ताडयन्ति । भगवास्तु प्रकृष्टोपतत्समाधि प्रेक्षमाणो धर्मध्यानचित्तः सन् सम्यक् तितिक्षते, किम्भूतो भगवान् ?, अप्रतिज्ञः-शत्रुभावप्रतिज्ञारहितः । कथं सर्गते पप्रच्छुरित्याह-अयमंतरंसित्ति-अयमन्तमध्ये कोऽत्र व्यवस्थितः। एवं सङ्केतागता दुःचारिणः पृच्छन्ति, कर्मकरादयो सहनता। | वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति । तत्र चैवं पृच्छतां भगवांस्तूष्णीभावमेव भजते । क्वचिद् बहुतरदोषा-1 पनयनाय जल्पत्यपि, कथमित्याह-'अहमंसित्ति'-भिक्खुत्ति- अहं भिक्षुरस्मि । इत्येवमुक्त यदि तेऽवधारयन्ति ततस्तिष्ठत्येव अशाभिप्रेतार्थव्याघातात् कपायिताः सन्त एवं ब्रूयुः, यथा तूर्णमस्मात्स्थानानिर्गच्छ, ततो भगवान् अचियत्तावग्रह इति निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् । किन्तु सोयऽमुत्तमः प्रधानो धर्म आचार इति कृत्वा स कपायिहै. तेजप 'स्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते । किञ्च “अप्पेगे पवेयन्ति सिसिरे मारुए पवायन्ते । तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति ॥ ७७ ॥ संघाडीओ पवेसिस्सामो एहा । समादहमाणा । पिहिया व सक्स्वामो अइदुक्खे हिमगसंफासा ॥ ७८ ॥ तंसि भगवं अपडिन्ने अहे विगडे अहि- ॥ २३१॥ D

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244