Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भी
ARC
बाचारा स्त्रदीपिका
पूर्वक
S
॥२१४॥
| प्राप्य वसुमन्तः-संयमवन्तः, मतिमन्तः सर्व ज्ञात्वा-सर्व कृत्यमकृत्यं च ज्ञात्वाऽवधार्य, 'अणेलिसं 'ति-अनन्यसदृश
उ०८. मनीदृशं अद्वितीयं, सई त्रात्वा समाधिमनुपालयेत् ॥ १७ ॥ 'दुविहंपि 'ति-द्विविधं-बाह्याभ्यन्तरं विदित्वा-ज्ञात्वा परिह- संलेखनान्ति-त्यजन्ति, के ?, बुद्धा ज्ञाततचाः। किम्भूतास्ते ?, धर्मस्य श्रुतचारित्ररूपस्य पारं गच्छतीति परगाः-सम्यग् देत्तारः। ते आनुपूळ्या प्रव्रज्यादिक्रमेण संयममनुपाल्य, मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरत्यागावसरः प्राप्तः। कस्मै ! पण्डितमरणाय समर्थोऽहमित्येवं 'संख्याय'-ज्ञात्वा कर्माष्टमेदं, तस्मात् त्रुट्यति त्रुटिष्यति वा ॥ १८ ॥ अथ भावसंलेखना- मरणानि माह- कसाय 'त्ति-कषायान् प्रतनुकृत्य अल्पाहारः स्तोकाशी संलेखनायां षष्टाष्टमादितपः कुईन्, यत्र पारयेत् तत्राल्प
स्वीकार्यामित्यर्थः, तितिक्षते-असदृशजनादपमानतां क्षमते रोगान्तकं वा सहते । 'अह 'ति-अथेत्यानन्तर्य भिक्षुर्लायेत्-आहा
णीति । रामावे ग्लानतां व्रजेत् क्षणे क्षणे मूर्छन् आहारस्यैवान्तिकं-पर्यवसानं गच्छेत् , संलेखनाक्रमं विहायाऽनशनं विदध्यादित्यर्थः ॥१९॥ 'जीवियं 'ति-संलेखनायां स्थितः साधुः सर्वथा जीवितुं नाभिकांक्षेव, नापि मरणं प्रार्थयेत् , उभयतो जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥२०॥ किम्भूतस्तर्हि स्थादित्याह
"मजात्यो निजरापेही, समाहिमणुपालए । अन्तो बहिं विउसिज्ज अज्झत्थं सुद्धमेसए ॥ २१॥ किंचुवकम जाणे, आ3खेमस्समप्पणो । तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज्ज पण्डिए ॥ २२ ॥ गामे वा अदुवा रण्णे, थंडिलं पडिलेहिया । अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥ २३ ॥ अणाहारो तुयट्टिज्जा, पुट्ठो तत्थऽहियासए । नाइवेलं उवचरे माणुस्सेहि विपुट्ठवं ॥ २४॥" _ 'मज्झत्थो 'ति-जीवितमरणयोनिराकांक्षतया मध्यस्थो निर्जरापेक्षी सन मरणं समाधिस्थोऽनुपालयेत् इति भावः, IF२१॥
AAAAAAA%
ACRECASH

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244