Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री.
जघन्येन
वाचारागपत्रदीपिका अ०८
नव
पूर्वधरस्य योग्यता
॥२१६॥
HEACHERSOCIRCASH
प्राणिन आहारार्थिनः समागतान् हस्तादिभिर्न क्षुणुयात्-न हन्यात् । न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमाजयेदित्यर्थः ॥ २५ ॥ 'पाणादेहं 'ति प्राणाः प्राणिनो मम देहं विहिंसन्ति न पुनर्ज्ञानादीनि, अतस्त्यक्तदेहाशिनस्तानन्तरायभयात् न निषेधयेत् । तस्मात्स्थानान्नाप्युद्ममेत- नान्यत्र यायात् । किम्भूतः सन्, आश्रवैर्विचित्रैः पृथग्रुपैरविद्यमानः शुभाध्यवसायी भक्ष्यमाणोऽपि अमृतादिना तृप्यमान इव सम्यक् तत्कृतां वेदनामधिसहेतेति भावार्थः॥ २६ ॥'गंथेहि' त्ति-ग्रन्थैः अङ्गानङ्गप्रविष्टैरात्मानं भावयन् आयुकालस्य मृत्युकालस्य पारगः-पारगामी स्यात् , यावदन्त्योचासनिश्वासस्तावचद्विदध्यात् । एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणमुच्यते, तद्यथा-प्रगृहीततरकं चेदं, प्रक्रर्पण गृहीततरं तदेव प्रगृहीततरकं । इदमिति वक्ष्यमाणमिङ्गितमरणं, कस्यैतद् भवति १, 'दवियस्स 'ति-द्रव्यं संयमः स विद्यते यस्याऽसौ द्रविकस्तस्य 'विजानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वधरस्येति नान्यस्य । अत्रापि संलेखनादि पूर्वोक्तं सर्व वाच्यम् । अयमपरोऽपि विधिरित्याह-॥ २७॥'अयं से 'ति-अयमपरोऽन्यो भक्तप्रत्याख्यानाद् भिन्न इङ्गितमरणधर्मविशेषो ज्ञातपुत्रेण वीरवर्द्धमानस्वामिना सुष्ठु आहितः स्वाहितः- उपलब्धः । चतुविधमाहारं प्रत्याख्याय संस्तारके पूर्वोक्तविधिना तिष्ठति । अयमत्र विशेषः । 'आयवजं 'ति-आत्मवर्ज प्रतिचार-अङ्गव्यापार विशेषेण जह्यात्-त्यजेत्-त्रिविधं त्रिविधेन स्वव्यापारव्यतिरेकेण परित्यजेत् । स्वयमेव चोदनपरिवर्चनं कायिकयोगादिकं विधत्ते । सर्वथा प्राणिरक्षणं विधेयमिति दर्शयितुमाह
" हरिपसु न निवजिया पण्डिलं मुणिया सए । विशोसिज अणाहारो पुट्ठो तत्थऽहियासए ॥ २९॥ इन्दिपहिं गिलायन्तो।
मरणे।
ACASSAGE

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244